This page has not been fully proofread.

तिलकमञ्जरीसंग्रह
 
तावत्वया शुश्रूषमाणया गुरुजनमिह स्थातव्यम
 
निशम्य चेदमश्रुतपूर्वमतिदुःसहं वचनमस्माकम, अकस्मा-
देव मूर्च्छितेयम । उच्छिन्नसंज्ञा च तिर्यक्पतन्ती सत्वरेणोपसृत्य
धारिता परिजनेन । स्थित्वा च क्षणं समावस्ता । निःश्वस्य चातिदी-
घम, इंदम अपारदु:खभारभिद्यमानगलसरण्या गदितम अनया
स्वरेण गद्गदेन स्वैरम -- 'आर्यपुत्र, संतानकार्यसिद्धये तव प्रस्थितस्य
नाहं परिपन्थिनी । कि पुनरिदं विज्ञापयामि
-- यथा तव, तथा
ममाप्याराधनीया देवता । एवं च कस्मात्परित्यज्य मामेक एव
व्रजसि वनम् । अथ मन्यसे मदीयाराधनेनैव सिद्धं तवाराधन-
मिति, कस्यात्र संदेह: । कि त्विदानीं त्वमुज्झितापरान्तःपुरिकासमी-
हितो मत्कृते, व्रतं चरिष्यसीति वचनशतैरपि न प्रत्येमि । न च
त्वया विरहिता मुहूर्तमपि स्थातु शक्नोमि । तदवश्यं मयापि
गन्तव्यमरण्यम अवमन्य चेद्द्रच्छसि माम, गम्छ । सिध्यतु तवा-
भीष्टम् । दृष्ट्रस्त्वमधुनैव ।' इत्यभिधाना ललाटविलुलित विशृङ्ख-
लालकपद्धतिर धोमुखीभूता । भूयोऽप्यनुबध्यमानया च निषिध्यमा-
नया च निःशब्दं रुदितमनया, न पुन: किंचिदुदितम् । तदियम-
स्थान एवात्मानुगमनेन कुर्वती मे गमनभङ्गं भगवतोऽपि युज्यते
वक्तुं यथायुक्तम् ॥
 
"
 
3
 
नोऽहमागच्छामि,
 
इति ॥
 
.
 

 
-
 
इत्युक्तवति पार्थिवे चित्तपरिभाविततदीयोपतापदावदन्तोद्वेगो
मुनिस्तत्क्षणमेव योगनिद्रामगात् । उन्मुद्रितेक्षणश्च अनतिचिरेण सप्र-
हर्षो नृपमुवाच - 'राजन्, भुक्तभूयिष्ठमधुना वर्तते तवापत्यसं-
-
ततिप्रतिबन्धकमदृष्टम । मनसि धृतिमाधेहि । मा विधा: स्वल्पमपि
 
'T,