This page has been fully proofread twice.

त्रिवर्गसंपत्तिः, अनुद्वेजको राज्यचिन्ताभारः, सफलं यौवनम्, रमणीयो जीवलोकः, माननीया मन्मथाज्ञा, पालनीया गृहस्थाश्रमस्थितिः । अस्वस्थताकारणं च आवयोर्नाल्पमध्यपरमस्ति मुक्त्वैकमनपत्यतादुःखम् । तत्तु दैवादतिशयेनासह्यतां गतम् । तथा हि -- अशक्यप्रतीकारेण प्रतिक्षणमनेन जनिततीव्रहृदयव्यथावेगयोः शतयामा इव प्रयान्ति नौ विभावर्यः । एवं च यत्समादिष्टं तदुदितम् । रुदितनिमित्तमप्यमुष्याः कथयामि -- अद्य क्षपाचरमयामे क्षणमात्रलब्धक्षीणनिद्रोऽहमासादितावसरेण यामाङ्गरक्षेणेव समुपेत्य सत्वरमपत्यचिन्तासंज्वरेण विहितसांनिध्यः, बौद्ध इव सर्वतः शून्यदर्शी, संतानसिद्ध्यर्थमात्मनस्तांस्तानुपायानितस्ततोऽन्वेषयन्,
उषःकालकृत्यावेदनाय प्रविष्टेन वन्दिना मसृणमुपगीयमानमिदमपरवक्त्रमशृणवम् --
 
'विपदिव विरता विभावरी नृप निरपायमुपास्स्व देवताः ।
उदयति भुवनोदयाय ते कुलमिव मण्डलमुष्णदीधितेः ॥'
 
श्रुत्वा चोपजातहर्षश्चिन्तितवान् -- 'अहो महात्मनानेन मागधपुत्रेण यदृच्छयापि गायता इदमपरवक्त्रम् आवेदितः करणीयमूढस्य मे कार्यसिद्ध्युपायः । तदिदमेवाङ्गीकरोमि सारस्वतमस्योपदेशवचनम् ; आराधयामि गत्वा अरण्यमुपनतशरण्यां कामपि प्रख्यातां देवताम्' इत्युत्थाय च यथाक्रियमाणं पौर्वाह्णिकानुष्ठानमनुष्ठाय, अधिरुह्यान्तःपुरप्रासादमिमम्, अस्याश्चित्रशालिकायाः प्राङ्गणवितर्दिकोपविष्टां समाश्लिष्य देवीमिमां सदुःखमवदम् -- 'देवि, त्वदपत्यसंततिनिमित्तमितो मया गत्वा अरण्यम्, आ वरप्रदानाद्देवताराधनं कर्तुमध्यवसितम् । यावच्च सिद्धप्रयोज-