This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
त्रिवर्गसंपत्तिः, अनुद्वेजको राज्यचिन्ताभारः, सफलं यौवनम्, रमणी-
यो जीवलोकः, माननीया मन्मथाज्ञा, पालनीया गृहस्थाश्रमस्थिति:तिः
अस्वस्थताकारणं च आवयोर्नाल्पमध्यपरमस्ति मुक्त्वैकमनपत्यता-
दुःखम् । तत्तु दैवादतिशयेनासह्यतां गतम् । तथा हि -- अशक्य -
प्रतीकारेण प्रतिक्षणमनेन जनिततीब्व्रहृदयव्यथावेगयोः शतयामा
इव प्रयान्ति नौ विभावर्यः । एवं च यत्समादिष्टं तदुदितम् ।
रुदितनिमित्तमप्यमुष्याः कथयामि -- अद्य क्षपाचरमयामे क्षण-
मात्रलब्धक्षीणनेनिद्रोऽहमासादितावसरेण यामाङ्गरक्षेणेव समुपेत्य
 
सत्वरमपत्य चिन्ता संज्वरेण विहितसांनिध्य:यः, बौद्ध इव सर्वतः
शून्यदर्शी, संतानसिद्ध्यर्थमात्मनस्तांस्तानुपायानितस्ततोऽन्वेषय
न्,
ष:षःकालकृत्यावेदनाय प्रविष्टेन वन्दिना मसृणमुपगीयमानमिदम-
परवक्
परवक्त्रमशृणवम-
म् --
 
'विपदिव विरता विभावरी नृप निरपायमुपास्स्व देवताः ।

उदयति भुवनोदयाय ते कुलमिव मण्डलमुष्णदीधितेः ॥'
 
१६
 
SEDAN HAN
 
"
 

 
श्रुत्वा चोपजातहर्षश्चिन्तितवा
न् -- 'अहो महात्मनानेन
मागधपुत्रेण यदृच्छयापि गायता इदमपरवक्त्रम् आवेदितः करणी-
यमूढस्य मे कार्यसिद्धथुध्युपाय:यः । तदिदमेवाङ्गीकरोमि सारस्वतम-
स्योपदेशवचनम् ; आराधयामि गत्वा अरण्यमुपनतशरण्यां कामपि
प्रख्यातां देवताम्' इत्युत्थाय च यथाक्रियमाणं पौर्वाहिह्णिकानु-
ष्ठानमनुष्ठाय, अधिरुह्यान्तः पुरप्रासादमिमम्, अस्याश्चित्रशालिका-
याः प्राङ्गणवितर्दिकोपविष्टां समाश्लिष्य देवीमिमां सदुःखमवदम्
 
-- 'देवि, त्वदपत्यसंततिनिमित्तमितो मया गत्वा अरण्यम्,
आ वरप्रदानाहेद्देवताराधनं कर्तुमध्यवसितम् । यावच्च सिद्धप्रयोज-