This page has been fully proofread twice.

ते कथमसारसांसारिकसुखप्राप्त्यर्थमनेकानर्थहेतुमर्थं गृह्णन्ति । परार्थसंपादनमपि धर्मोपदेशदानद्वारेण शास्त्रेषु तेषां समर्थितम् ; नान्यथा । तदलमत्र निर्बन्धेन । कथय तावत्केयमुपहसितसुरलोकरामणीयका नगरी। कश्चास्यां महाभागस्त्वम् । कतमं च महापुरुषवंशमात्मोत्पत्त्या स्पृहणीयतमतां नीतवानसि । का चेयं पुण्यभागिनी सिंहलद्वीपभूमिरिव रत्ननिवहस्य पात्रमकृत्रिमस्य विनयादिगुणगणस्य, पार्श्ववर्तिनी भवतः । किं चाभिधानमस्याः ।
किंनिमित्तं च कोटरोदरनिमग्नदावाग्निमुर्मुर इव महाद्रुमः, सान्तस्ताप इव लक्ष्यते भवान् । इयमपि च कल्याणी किमिति म्लानदेहा पाणितलसंक्रान्तकज्जलकलङ्कपिशुनिताश्रुप्रमार्जना सधोद्योविरतेव
रोदनाद्विज्ञायते । कञ्चिन्न संपन्नः प्रयत्नसंरक्षितस्यार्थस्य कस्यचिदतर्कितो विनाशः । कश्चिन्न जातः केनापि प्रेमैकनिबन्धनेन बन्धुना सह प्रवासादिकारणसुलभो विप्रलम्भः । कश्चिन्न संभाविता दुर्लभता चिरं हृदि स्थापितस्य कस्यचिन्मनोरथस्य । कथय यदि नातिरहस्यं श्रवणार्हं वास्मद्विधानाम् ॥'
 
इति कुतूहलाकृष्टेन पृष्टो महर्षिणा क्षोणीपतिरवोचत् -- "भगवन्, सकलदुःखितप्राणिवत्सलानां परमवाङ्मनःकायसंयवतां सर्वदा परोपकारप्रवणवृत्तीनां भवादृशामपि किमु रहस्यमश्रावणार्हमस्ति । एष विज्ञापयामि -- असावस्य सकलस्यापि भारतवर्षस्य चूडालंकारभूता अयोध्याभिधाना पुरी । अहमपीक्ष्वाकुकुलसंभवो भोक्तास्य कियतोऽपि भारतक्षेत्रस्य मेदिनीपतिर्मेघवाहनाख्यः । इयमप्युपजातजन्मा महति मूर्धाभिषिक्तक्षत्रियान्ववाये सर्वान्तःपुरप्रधानभूता मदिरावती नाम प्रेमपात्रं मे कलत्रम् । अनया अस्माकमविकला