This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
१५
 
ते कथमसारसांसारिकसुखप्राप्त्यर्थमनेकानर्थहे तुमर्थं गृह्णन्ति । परा-
र्थसंपादनमपि धर्मोपदेशदानद्वारेण शास्त्रेषु तेषां समर्थितम् ;
नान्यथा । तदलमत्र निर्बन्धेन । कथय तावत्केयमुपहसितसुरलो-
करामणीयका नगरी। कश्चास्यां महाभागस्त्वम् । कतमं च महा-
पुरुषवंशमात्मोत्पत्त्या स्पृहणीयतमतां नीतवानसि । का चेयं पुण्य-
भागिनी सिंहलद्वीपभूमिरिव रत्ननिवहस्य पात्रमकृत्रिमस्य विन-
यादिगुणगणस्य, पार्श्ववर्तिनी भवतः । किं चाभिधानमस्या: ।
याः ।
किंनिमित्तं च कोटरोदरनिमग्नदावाग्निमुर्मुर इव महाद्रुमः, सान्त-
स्ताप इव लक्ष्यते भवान् । इयमपि च कल्याणी किमिति म्लान-
देहा पाणितलसंक्रान्तकज्जलकलङ्क पिशुनिता श्रुप्रमार्जना सधोविरतेव

रोदनाद्विज्ञायते । कञ्चिन्न संपन्न:नः प्रयत्नसंरक्षितस्यार्थस्य कस्यचि
दतर्कितो विनाश:शः । कश्चिन्न जातः केनापि प्रेमैकनिबन्धनेन बन्धुना
सह प्रवासादिकारणसुलभो विप्रलम्भः । कश्चिन्न संभाविता दुर्ल-
भता चिरं हंहृदि स्थापितस्य कस्यचिन्मनोरथस्य । कथय यदि
नातिरहस्यं श्रवणार्हं वास्मद्विधानाम् ॥ '
 

 
इति कुतूहलाकृष्टेन पृष्टो महर्षिणा क्षोणीपतिरवोचत् -
- "भगवन्, सकलदुःखितप्राणिवत्सलानां परमवाङ्मनः कायसंयभवतां
सर्वदा परोपकारप्रवणवृत्तीनां भवादृशामपि किमु रहस्यमश्रावणाईम-
र्हमस्ति । एष विज्ञापयामि -- असावस्य सकलस्यापि भारतवर्षस्य चूडालं-
कारभूता अयोध्याभिधाना पुरी । अहमपीक्ष्वाकुकुलसंभवो भोक्ता-
स्य कियतोऽपि भारतक्षेत्रस्य मेदिनीपतिर्मेघवाहनाख्य:यः । इयमप्यु-
पजातजन्मा महति मूर्धाभिषिक्तक्षत्रियान्ववाये सर्वान्तः पुरप्रधान-
भूता मदिरावती नाम प्रेमपात्रं मे कलत्रम् । अनया अस्माकमविकला