2024-01-18 07:10:57 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  तिलकमञ्जरीसंग्रहः ।
  
  
  
   
  
  
  
  णाम्, दुर्विषहतेजसं महामन्त्र मनङ्गविकाराशीविषाणाम्, आचारमिव
  
  
  
   चारित्रस्य, प्रज्ञानिर्वाहमिव ज्ञानस्य, शुद्धिसंचयमिव शौचस्य,
  
  
  
   धर्माधिकारमिव धर्मस्य, तैजसं मूर्त्या, पावनं चरितैः, आप्यं
  
  
  
   पुण्यैः, पार्थिवमतीतकालावस्थया, विद्याधरमुनिमपश्यत् ॥
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  दृष्ट्वा च तमदृष्टपूर्वमुपजातकुतूहलो विस्मयस्तिमितदृष्टिरुपर-
  
  
  
  तनिमेषतया दर्शनप्रीत्युपार्जितेन पुण्यराशिना तस्यामेव मूर्तादावि-
  
  
  
  वाविर्भूतदिव्यभाव इव मुहूर्तमराजत । अभिमुखीभूतं च तं प्रासादस्य,
  
  
  
  
  
  
  
  सुदूरविकासितमुखः समं मदिरावत्या प्रत्युज्जगाम ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  धार्मिकजनानुवृत्यभिमुखानि हि भवन्ति सर्वदा धर्म-
  
  
  
  तत्त्ववेदिनां हृदयानि । यतः -- स तं तथाकृताभ्युत्थानम
  
  
  
  म् आदरातिशय पुनरुक्तस्वागतमम् उपारूढ प्रौढपुलकप्रकटितान्त: तःप्रीतिम
  
  
  
  म्
  
  
  
  उत्पक्ष्मलोचनयुगललक्ष्यीकृतमुखम् अग्रतः सपरिग्रहमवलोक्य,
  
  
  
   समुपजातपक्षपातो विसृज्य मुनिभावस्य सहभाविनीं निरपेक्षताम्,
  
  
  
   अपेक्षितनिजप्रयोजनो जन इवेतरस्तरसा अभिमुख्यभवत् ; अवातर-
  
  
  
  च्चाम्बरतलात् ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  उपरितनकुट्टिमन्यस्तचरणं च तमुपसृत्य सविनयम्, अव-
  
  
  
  नीपतिः प्रगुणीकृतार्धघपात्रो विधाय विधिसंपादितया सपर्यया सान-
  
  
  
  न्दम्, आनन्दपर्यश्रुलोचनः प्रणम्य स्वयं समुपनीते सुराज्ञ्या दूर-
  
  
  
  ,
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  त्रायते रक्षति यः स च । भूतापद्रुहकः भूतानां प्राणिनां अपद्रुहकः द्रोहकर्ता न,
  
  
  
   पक्षे भूतापं द्रोग्धि यः सः । तेजः कान्तितिः, मन्त्रशक्तिश्च । पावनः पवित्रः, पवन
  
  
  
  सबन्धधो च । आप्यः प्राप्यः, जलमयश्च । अपां विकार इत्यर्थे आणि ततः स्वार्थे
  
  
  
   ष्यञ् । पार्थिवः राजा, पृथिवीविकारश्च ।