This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
णाम्, दुर्विषहतेजसं महामन्त्र मनङ्गविकाराशीविषाणाम्, आचारमिव
चारित्रस्य, प्रज्ञानिर्वाहमिव ज्ञानस्य, शुद्धिसंचयमिव शौचस्य,
धर्माधिकारमिव धर्मस्य, तैजसं मूर्त्या, पावनं चरितैः, आप्यं
पुण्यैः, पार्थिवमतीतकालावस्थया, विद्याधरमुनिमपश्यत् ॥
 
"
 

 
दृष्ट्वा च तमदृष्टपूर्वमुपजातकुतूहलो विस्मयस्तिमितदृष्टिरुपर-
तनिमेषतया दर्शनप्रीत्युपार्जितेन पुण्यराशिना तस्यामेव मूर्तादावि-
वाविर्भूतदिव्यभाव इव मुहूर्तमराजत । अभिमुखीभूतं च तं प्रासादस्य,

सुदूरविकासितमुखः समं मदिरावत्या प्रत्युज्जगाम ॥
 

 
धार्मिकजनानुवृत्यभिमुखानि हि भवन्ति सर्वदा धर्म-
तत्त्ववेदिनां हृदयानि । यतः -- स तं तथाकृताभ्युत्थान
म् आदरातिशय पुनरुक्तस्वागतम् उपारूढ प्रौढपुलकप्रकटितान्त: तःप्रीति
म्
उत्पक्ष्मलोचनयुगललक्ष्यीकृतमुखम् अग्रतः सपरिग्रहमवलोक्य,
समुपजातपक्षपातो विसृज्य मुनिभावस्य सहभाविनीं निरपेक्षताम्,
अपेक्षितनिजप्रयोजनो जन इवेतरस्तरसा अभिमुख्यभवत् ; अवातर-
च्चाम्बरतलात् ॥
 

 
उपरितनकुट्टिमन्यस्तचरणं च तमुपसृत्य सविनयम्, अव-
नीपतिः प्रगुणीकृतार्पात्रो विधाय विधिसंपादितया सपर्यया सान-
न्दम्, आनन्दपर्यश्रुलोचनः प्रणम्य स्वयं समुपनीते सुराज्ञ्या दूर-
,
 

 
[commentary]
 
त्रायते रक्षति यः स च । भूतापद्रुहकः भूतानां प्राणिनां अपद्रुहकः द्रोहकर्ता न,
पक्षे भूतापं द्रोग्धि यः सः । तेजः कान्तितिः, मन्त्रशक्तिश्च पावनः पवित्रः, पवन
सबन्धो च । आप्यः प्राप्यः, जलमयश्च । अपां विकार इत्यर्थे आणि ततः स्वार्थे
ष्यञ् । पार्थिवः राजा, पृथिवीविकारश्च ।