This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 
:;
 
नः ; पितॄणामपि गच्छ' इति याचितप्रसूतेरिव प्रादुर्भूतधर्मवासन-
तया संनिहितैर्देवर्षिभिः, 'वत्स, निवापदानैरिदानीमायुष्मता संभा-
विता: स्मः प्रभूतं कालम् ; अग्रतस्तु का गतिरस्माकम' इति मुहु-
मुहुरुच्यमानस्येव स्वप्नेषु पितृभिः, 'नाथ, कस्यचित्काचिदस्ति
गतिः, अहमेव निर्गतिका ; कुरु तत् सांप्रतं यदुचितम्' इति सखे-
दया संतानार्थमभ्यर्थितस्येव भुजलग्नया भुवा, 'देव, त्वद्वंश्येन
गोपत्रा विना कालान्तरे बलवदरातिहठावलुप्यमानाभि: शरणाय
कः समाश्रयणीयोऽस्माभिः' इति विज्ञापितस्येव चित्तस्थिताभिः
प्रजाभि:, 'विद्वन्,
'विद्वन्, किमपरैस्त्रातैः; आत्मानं त्रायस्व पुंनाम्नो
नरकात्' इति सोत्प्रासं शासितस्येव गुरुकृतेन श्रुतिधर्मेण, मर्म-
दाही मुर्मुर इव प्रादुरभवदस्य चेतसि चिन्तासंज्वरः । येन
ताप्यमानो गुणानुरक्तयापि राजलक्ष्म्या नारमत । दृष्टवंशवृ-
द्विषु न नाम स्वबान्धवेषु धर्मारण्येष्वपि दृष्टिं ददौ । अपत्यप-
रिवारनिर्वृतेभ्यो न परं पौरेभ्यः, पशुभ्योऽपि स्पृहयांचकार ॥
 
"
 
तस्य च राज्ञः सकलभुवनाभिनन्दितोदया द्वितीयाशाश-
कलेव द्वितीया, नाभिचक्रादपि गम्भीरेण कुचमण्डलादप्युन्नतेन
जघनस्थलादपि विशालेन भुजलतायुगलादपि सरलेन कपोललाव-
ण्यादपि स्वच्छेन महतामाहितप्रमोदा मानसेन, निधानेन गुणानां
प्रधानेन सर्वालंकाराणाम् अतिदुरापेण इतरप्रमदाभिः सर्वदा
हृदिस्थेन हारेणेवापरेण परं शुद्धिशालिना शीलेन अलंकृता, भाग्यसं-
पत्तिरिव सौभाग्यय, पुण्यपरिणतिरिव लावण्यस्य, संकल्पसिद्धि-
उत्प्रासः सावज्ञहसनम् । शासितपदं प्रकृते कथंचित्समर्थनीयम् । मुर्मुरः
तुषानल । वंशः कुलम्, वेणुश्च ।