This page has been fully proofread once and needs a second look.

इति [^211]ढक्कारामकविः । अत्र फलेग्रहिरात्मंभरिश्च (३-२-२६) इतिसूत्रे
अनुक्तसमुच्चयार्थकचकारात् [^212]कुक्षिंभरिरिति पदं सिद्ध्यतीति वृत्तावुक्तम् ।
अमरोऽप्याह--उभावात्मंभरिः कुक्षिंभरिः स्वोदरपूरके इति । प्रकृते कथं कुक्षिंभर
इति प्रयोग इति चेत्--निरङकुशाः कवयः इति बहवः । [^213]प्रामादिक एवायम्
इत्येके । केचित्तु संज्ञायां भृतृवृजिधारिसहितपिदमेः (३-२-४६) इतिसूत्रेण
विहितस्य खच्-प्रत्ययस्य प्रवृत्तिम् (असंज्ञायामपि) आश्रित्य
कथंचित्[^214] समाधेय-
मित्याहु:हुः[^214a] ।
 
अथ कैथम्--विष्णोर्जगत्क्षेमकरोऽवतारः ( राघवपा ११-६)
 
इति कविराजः ।
अल्पारम्भाः क्षेमकराः इति च प्रयोगः ।
योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततः (भट्टिकाव्ये ५-५० )
 
इति भट्टिश्च । उभयत्रापि क्षेमप्रियमद्रे अण् च (३-२-४४) इतिसूत्रेण
खचि प्रत्यये अणि वा प्रत्यये कृते क्षेमंकर इति क्षेमकार इति वा भाव्यम् । तत्
कथं क्षेमकर इति चेत्--सत्यम् । उभयत्रापि क्षेमं करोतीति न विग्रहः । किं तु
करोतीति कर इति पचाद्यचि (नन्दिग्रहीतिसूत्रेण ३-१-१३४) प्रथमं रूपम् । ततः
कर्मणः शेषत्वविवक्षायां क्षेमस्य करः योगक्षेमयोः कर इति षष्ठीसमासः इत्याहुः[^215]।
एवमेव षष्ठीसमासमाश्रित्य [^216]भूधरजलधरादयः प्रयोगा व्याख्येयाः ।
 
[^211]. I am unable to get any information on this writer. See the Intro-
duction. I have no means here of checking and finding out whether it
could be a reference to Gururāmakavi of Diṇḍima family, the author of the
Ratneśvaraprasādana, and other works. The date of Gururāma's Hariścandra-
carita-campū is said to be 1607 A.D. See Introduction to Ratneśavaraprasādana;
edn. by P.P.S. Sastri, Madras-1939.
 
[^212]. In the Mahābhāṣya (3.2.26) we find :
kukṣyātmanor muṃ ca. Patañjali notes kukṣiṃbhari,
and quotes the line:
ātmaṃbhariś carati yūtham asevamānaḥ.
Kāśikā notes udaraṃbhari. See A.R. II.44.
 
[^213]. This seems to be a reference to T. B., from where perhaps our author
quoted the usage also.
 
[^214]. There is no other śiṣṭaprayoga so far known. This kuksiṃbhara was
mistaken to be correct, probably on the analogy of Viśvaṃbhara. Viśvaṃ-
bhara is a saṃjñā for Viṣṇu. But kuksiṃbhara is not noted as a saṃjñā.
[^214a]. Only MS. G has here a separate paragraph for udaraṃbhari, and
quotes the usage: jyotsnākarambham udaraṃbharayaś cakorāḥ from Murāri (A.R.
II.44 ). Others do not have the portion.
 
[^215]. See P.M. and S.K. on 3.2.44, where alpāraṃbhāḥ kṣemakarāḥ is quoted.
Our author is explaining the second from Bhaṭṭi (V.50 ) also by the same
method. Jayamaṅgalā and Mallinātha on Bhaṭṭi explain the usage by having
recourse to the paribhāṣā : grahaṇavatā prātipadikena tadanta-vidhir nāsti. See
the commentaries for the details.
 
[^216]. See Note 206