This page has been fully proofread once and needs a second look.

55
 
साहित्यकण्टकोद्धारः
 
इति [^211 ]ढक्कारामकविः । अत्र फलेग्रहिरात्मंभरिश्च (३-२-२६) इतिसूत्रे

अनुक्तसमुच्चयार्थकचकारात् [^212 ]कुक्षिषिंभरिरिति पदं सिद्ध्यतीति वृत्तावुक्तम् ।

अमरोऽप्याह - --उभावात्मंभरिः कुक्षिषिंभरिः स्वोदरपूरके इति । प्रकृते कथं कुक्षिषिंभर

इति प्रयोग इति चेत् -- --निरङकुशाः कवयः इति बहवः । [^218
3]प्रामादिक एवायम्

इत्येके । केचित्तु संज्ञायां भृतृवृजिधारिसहितपिदमेः (३-२-४६) इतिसूत्रेण

विहितस्य खच्-प्रत्ययस्य प्रवृत्तिम् (असंज्ञायामपि) आश्रित्य
कथंचित् [^214] समाधेय-

मित्याहु:2
.
[^214a]
 

 
अथ कैथम् -- --विष्णोर्जगत्क्षेमकरोऽवतारः ( राघवपा ११-६)
 

 
इति कविराजः ।
 

अल्पारम्भाः क्षेमकराः इति च प्रयोगः ।
 

योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततः (भट्टिकाव्ये ५ - -५० )

 
इति भट्टिश्च । उभयत्नारापि क्षेमप्रियमद्रे अण् च (३-२-४४) इतिसूत्रेण

खचि प्रत्यये अणि वा प्रत्यये कृते क्षेमंकर इति क्षेमकार इति वा भाव्यम् । तत्

कथं क्षेमकर इति चेत् -- --सत्यम् । उभयत्रापि क्षेमं करोतीति न विग्रहः । किं तु

करोतीति कर इति पचाद्यचि (नन्दिग्रहीतिसूत्रेण ३-१-१३४) प्रथमं रूपम् । ततः

कर्मणः शेषत्वविवक्षायां क्षेमस्य करः योगक्षेमयोः कर इति षष्ठीसमासः इत्याहुः [^215]

एवमेव षष्ठीसमासमाश्रित्य [^216]भूधरजलधरादयः प्रयोगा व्याख्येयाः ।
 
-
 

 
[^
211]. I am unable to get any information on this writer. See the Intro-

duction. I have no means here of checking and finding out whether it

could be a reference to Gururäāmakavi of Dindṇḍima family, the author of the

Ratneśvaraprasādana, and other works. The date of Gururāma's Hariścandra-

carita-campuū is said to be 1607 A.D. See Introduction to Ratneśavaraprasādana;

edn. by P.P.S. Sastri, Madras-1939.
 

 
[^
212]. In the Mahābhāsya (3.2.26) we find :
 
and
 

kuksyātmanor mum ca. Patañjali notes kukşimṣiṃbhari,

and
quotes the line:
 
atmam

ātmaṃ
bharis carati yüūtham asevamanah.
ānaḥ.
sikā notes udarambhari. See A.R. II.44.
 

 
[^
213]. This seems to be a reference to T. B., from where perhaps our author

quoted the usage also.
 

 
[^
214]. There is no other sistśiṣṭaprayoga so far known. This kuksimbhara was

mistaken to be correct, probably on the analogy of Visvambhara. Visvam-
ṃ-
bhara is a samjñā for Viṣṇu. But kuksimbhara is not noted as a samiṃjña.
ā.
[^
214-aa]. Only MS. G has here a separate paragraph for udarambhari, and

quotes the usage: jyotsnäākarambham udarambharayaś cakoraāḥ from Muräāri (A.R.

II.44 ). Others do not have the portion.
 

 
[^
215]. See P.M. and S.K. on 3.2.44, where alpārambhāh kşemakarāh is quoted.

Our author is explaining the second from Bhattṭṭi (V.50 ) also by the same

method. Jayamangalaā and Mallinātha on Bhattṭṭi explain the usage by having

recourse to the paribhäşaāṣā : grahanavataā praātipadikena tadanta-vidhir näāsti. See

the commentaries for the details.
 

 
[^
216]. See Note 206