This page has not been fully proofread.

55
 
साहित्यकण्टकोद्धारः
 
इति 211 ढक्कारामकविः । अत्र फलेग्रहिरात्मंभरिश्च (३-२-२६) इतिसूत्रे
अनुक्तसमुच्चयार्थकचकारात् 22 कुक्षिभरिरिति पदं सिद्धयतीति वृत्तावुक्तम् ।
अमरोऽप्याह - उभावात्मंभरिः कुक्षिभरिः स्वोदरपूरके इति । प्रकृते कथं कुक्षिभर
इति प्रयोग इति चेत् -- निरङकुशाः कवयः इति बहवः । 218
प्रामादिक एवायम्
इत्येके । केचित्तु संज्ञायां भृतृवृजिधारिसहितपिदमेः (३-२-४६) इतिसूत्रेण
विहितस्य खच्-प्रत्ययस्य प्रवृत्तिम् (असंज्ञायामपि) आश्रित्य कथंचित् 214 समाधेय-
मित्याहु:2
.214a ।
 
अथ कैथम् -- विष्णोर्जगत्क्षेमकरोऽवतारः ( राघवपा ११-६)
 
इति कविराजः ।
 
अल्पारम्भाः क्षेमकराः इति च प्रयोगः ।
 
योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततः (भट्टिकाव्ये ५ - ५० )
इति भट्टिश्च । उभयत्नापि क्षेमप्रियमद्रे अण् च (३-२-४४) इतिसूत्रेण
खचि प्रत्यये अणि वा प्रत्यये कृते क्षेमंकर इति क्षेमकार इति वा भाव्यम् । तत्
कथं क्षेमकर इति चेत् -- सत्यम् । उभयत्रापि क्षेमं करोतीति न विग्रहः । किं तु
करोतीति कर इति पचाद्यचि (नन्दिग्रहीतिसूत्रेण ३-१-१३४) प्रथमं रूपम् । ततः
कर्मणः शेषत्वविवक्षायां क्षेमस्य करः योगक्षेमयोः कर इति षष्ठीसमासः इत्याहुः 215।
एवमेव षष्ठीसमासमाश्रित्य 216भूधरजलधरादयः प्रयोगा व्याख्येयाः ।
 
-
 
211. I am unable to get any information on this writer. See the Intro-
duction. I have no means here of checking and finding out whether it
could be a reference to Gururämakavi of Dindima family, the author of the
Ratneśvaraprasādana, and other works. The date of Gururāma's Hariścandra-
carita-campu is said to be 1607 A.D. See Introduction to Ratneśavaraprasādana;
edn. by P.P.S. Sastri, Madras-1939.
 
212. In the Mahābhāsya (3.2.26) we find :
 
and
 
kuksyātmanor mum ca. Patañjali notes kukşimbhari,
quotes the line:
 
atmambharis carati yütham asevamanah.
Kāsikā notes udarambhari. See A.R. II.44.
 
213. This seems to be a reference to T. B., from where perhaps our author
quoted the usage also.
 
214. There is no other sistaprayoga so far known. This kuksimbhara was
mistaken to be correct, probably on the analogy of Visvambhara. Visvam-
bhara is a samjñā for Visņu. But kuksimbhara is not noted as a samiña.
214-a. Only MS. G has here a separate paragraph for udarambhari, and
quotes the usage: jyotsnäkarambham udarambharayaś cakoraḥ from Muräri (A.R.
II.44 ). Others do not have the portion.
 
215. See P.M. and S.K. on 3.2.44, where alpārambhāh kşemakarāh is quoted.
Our author is explaining the second from Bhatti (V.50 ) also by the same
method. Jayamangala and Mallinātha on Bhatti explain the usage by having
recourse to the paribhäşa grahanavata pratipadikena tadanta-vidhir nästi. See
the commentaries for the details.
 
216. See Note 206