This page has been fully proofread once and needs a second look.

54
 
अथ कथम्
 
-
 
अथ कथम्-
तस्य
 
साहित्यकण्टकोद्धारः
 
--
जलगृहकविर्ताददिकासुखानि स्फटिकगिरिर्गिरिशस्य
 
निर्मिमीते
(अनर्घराघवे ७-४७)
 
इति मुरारिप्रयोगः । अत्र गिरौ शेते इति विग्रहे गिरौ डश्छन्दसि इति

वार्त्तिकेन (३-२-१५ सूत्रस्थेन) विहितस्य डप्रत्ययस्य छन्दोविषयत्वात् । तत्

कथं गिरिश इति प्रयोग इति चेत् --सत्यम् । [^207 ]गिरिरस्यास्तीति विग्रहे लोमादि-

पामादिपिच्छादिभ्यः शनेलच: (५-२-१००) इत्यनेन मत्वर्थे शप्रत्यये (लोमश

इतिवत्) गिरिश इति रूपं व्याख्येयमिति [^208 ]वदन्ति ।
 
निमिमीते
(

 
नर्घराघवे ७-४७)
 
थ कथम्--
तस्य
स्तनप्रणयिभिर्मुहुरेणशाबैर्व्याहन्यमानहरिणीगमनं पुरस्तात् ।

आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारम् ॥
 

(रघुवंशे -५५ )
 

 
इति प्रयोगः । अत्र पुरोऽग्रतोऽग्रेषु सर्तेः (३-२-१८) इतिसूत्रेण टप्रत्यये

अग्रेसर इति पदं सिद्ध्यति । तत्र हि अग्रम् अग्रेण अग्रे वा सरतीत्यर्थात् अग्रे इत्यव्यय-

पूर्वपदत्वे स्वयमेदन्तत्वम् । अग्रशब्दपूर्वपदत्वे तु तस्य एदन्तत्वं निपात्यते इति

कृत्वा अग्रेसर इति भाव्यम् । तत् कथमग्नसर इति प्रयोगः । कृत्यल्युटो बहुलम्

(३-३- ११३) इति बहुलग्रहणादेत्वाभाव इति [^209 ]हरदत्तः समादधौ ।
 

 
अथ कथम्-
[1
-
(गिरिस्तु कनकाचलः कति न सन्ति चाश्मव्रजाः
 

किटिस्तु धरणीधरः कति न सन्ति भूदारकाः ।

मरुत्तु मलयानिलः कति न सन्ति झञ्झानिलाः)
 

[^
210 ]प्रभुस्तु विबुधाश्रयः कति न सन्ति <flag>कुक्षिभराः ॥
 
</flag>
 
[^
207]. See P.M. on 3.2.15. Bhattṭṭoji quotes several uses of giriīśa and ex-

plains the point well. He also notes: loke ayam (giriśaśabdah) taddhitānta eva.

na krdantaḥ. evam ca girišaśabdam prayuñjānānām kavinamīnāṃ na ko'py aparadhah.
ādhaḥ.
girau fete iti vyaācakṣāṇānāṃ tu pram tu prāda ity avadheyamada ity avadheyam.
 
.
Under 3.2.15 Kaiyata quotes:
 
MS. F reads: prabhur bahudhanā

vairavāsiṣṭhagiri
śrayah.
In others the portion is missing.
 
vairavasişthagiriśa
āḥ etc. (Vaākyapadiīya II.173 )

See Nagesa's Uddyota for the meaning of the käārikā.

 
[^
208]. Durghatavrtti on 3.2.15 says:
 

chāndasā api kvacid bhāşāyām prayujyante iti rakşitah. (p. 65).

 
[^
209]. See Padamañjariī, S.K. & S.K. On 3.2.18.

 
[^
210]. This is the reading in MS G and in the T.B.

MS. A reads: prabhur budhajanāśrayāh.
 
ḥ.
MS. C reads: tanur budha-etc.
 

MS. F reads: prabhur bahudhanāśrayaḥ.
In others the portion is missing.