2023-04-26 05:43:30 by ramamurthys
This page has been fully proofread once and needs a second look.
अथ पदव्यवस्था[^185]
अथ कथम् --
एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर-
प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।
तत् पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना-
दीनं त्वामनुनाथते कुचयुगं पत्रावृतं माकृथाः ॥
(काव्यप्रकाशे ७मोल्लसे उद्धृतम्)
इत्युदाहरणे काव्यप्रकाशदर्शिते अनुनाथते इति प्रयोगः । आशिषि नाथः
इति वार्त्तिकेन[^186] आशीरर्थे एवात्मनेपदमिति नियमात् । अत्र च तदभावात्
कथमयं प्रयोगः इति चेतू--सत्यम् । प्रमाद एवायम् । तेन अनुनाथति स्तनयुगम्
इति पठनीयमिति काव्यप्रकाशकारः । न च आशिष्येवेति नियमे अन्यत्र नाथते-
रात्मनेपदस्य प्रयोगाभावे अनुदात्तेत्त्वं तस्य व्यर्थमिति वाच्यम् । अनुदात्तेतश्च
हलादेः (३-२-१४६९) इतिविहितस्य युच्प्रत्ययस्य [^187 ]प्रवृत्त्यर्थत्वात् । तेन नाथन
इति रूपं सिद्ध्यति ।
अथ कथम् --
(धन्यासि या कथयसि प्रियसंगमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु ।)
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि ॥
(विज्जिकाया इति शार्ङ्गधरपद्धतिः)
इति काव्यप्रकाशोदाहृते शपामीत्रि प्रयोगः ।
शप उपालम्भे इतिवार्त्तिकेन (अपाच्चतुष्पादित्यादिसूत्रव्याख्याने कौमुद्यां
दृश्यताम् ) अकर्तृ गेऽपि फले शपथरूपार्थे आत्मनेपदस्य विहितत्वात् ।
[^185]. Pada stands for Ātmanepada and Parasmaipada.
In the previous portion too there was a discussion about the correctness
of a particular pada. For instance, in anuktam apy ūhati paṇḍito janaḥ, the
correctness of parasmaipada was questioned because it was against the usual
ātmanepadaand Parasmaipada.
In the preof the root ūha vious portion too there was a distarke. The point to be noted in this cussion about the correctness
of a particular pada. For instance, in anuktam apy uhati pandito janah, the
correctness of parasmaipada was questioned because it was against the usual
atmanepada of the root üha vitarkeontext is
this. Thepoint to be noted in this context is
this. The root üroot ūha is always ātmanepadin as recorded and handed down by the
tradition. In the following portion the author discusses about the use of
one instead of the other, where both padas are allowed, but only in specific
meanings.
[^186]. SeeSŚ.K. on 1.3.21. Bhattṭṭoji quotes here: nāthase kimu patim na bhū-
bhxṛtām (Kirāta-XIII.59), and also gives this answer.
[^187]. SeeSŚ.K. on 1.3.21 and T.B. on the Vārttika Āśiṣi nāsişi nāthahthaḥ ( on the rule
1.3.21), where this point is also mentioned.
अथ कथम् --
एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर-
प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।
तत् पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना-
दीनं त्वामनुनाथते कुचयुगं पत्रावृतं माकृथाः ॥
(काव्यप्रकाशे ७मोल्लसे उद्धृतम्)
इत्युदाहरणे काव्यप्रकाशदर्शिते अनुनाथते इति प्रयोगः । आशिषि नाथः
इति वार्त्तिकेन[^186] आशीरर्थे एवात्मनेपदमिति नियमात् । अत्र च तदभावात्
कथमयं प्रयोगः इति चेतू--सत्यम् । प्रमाद एवायम् । तेन अनुनाथति स्तनयुगम्
इति पठनीयमिति काव्यप्रकाशकारः । न च आशिष्येवेति नियमे अन्यत्र नाथते-
रात्मनेपदस्य प्रयोगाभावे अनुदात्तेत्त्वं तस्य व्यर्थमिति वाच्यम् । अनुदात्तेतश्च
हलादेः (३-२-१४
इति रूपं सिद्ध्यति ।
अथ कथम् --
(धन्यासि या कथयसि प्रियसंगमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु ।)
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि ॥
(विज्जिकाया इति शार्ङ्गधरपद्धतिः)
इति काव्यप्रकाशोदाहृते शपामीत्रि प्रयोगः ।
शप उपालम्भे इतिवार्त्तिकेन (अपाच्चतुष्पादित्यादिसूत्रव्याख्याने कौमुद्यां
दृश्यताम् ) अकर्तृ
[^185]. Pada stands for Ātmanepada and Parasmaipada.
In the previous portion too there was a discussion about the correctness
of a particular pada. For instance, in anuktam apy ūhati paṇḍito janaḥ, the
correctness of parasmaipada was questioned because it was against the usual
ātmanepada
In the pre
of a particular pada. For instance, in anuktam apy uhati pandito janah, the
correctness of parasmaipada was questioned because it was against the usual
atmanepada of the root üha vitarke
this. The
this. The root ü
tradition. In the following portion the author discusses about the use of
one instead of the other, where both padas are allowed, but only in specific
meanings.
[^186]. See
bh
[^187]. See
1.3.21), where this point is also mentioned.