This page has not been fully proofread.

48
 
अथ कथम् --
 
185
 
अथ पदव्यवस्था"
 
एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर-
प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।
तत् पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना-
दीनं त्वामनुनाथते कुचयुगं पत्रावृतं माकृथाः ॥
 
अथ कथम् --
 
साहित्यकण्टकोद्धारः
 
( काव्यप्रकाशे ७मोल्लसे उद्धृतम्)
 
इत्युदाहरणे काव्यप्रकाशर्दाशते अनुनाथते इति प्रयोगः । आशिषि नाथः
इति वात्तिकेन 186 आशीरर्थे एवात्मनेपदमिति नियमात् । अत्र च तदभावात्
कथमयं प्रयोगः इति चेतू - सत्यम् । प्रमाद एवायम् । तेन अनुनाथति स्तनयुगम्
इति पठनीयमिति काव्यप्रकाशकारः । न च आशिष्येवेति नियमे अन्यत्र नाथते-
रात्मनेपदस्य प्रयोगाभावे अनुदात्तेत्त्वं तस्य व्यर्थमिति वाच्यम् । अनुदात्तेतश्च
हलादेः (३-२-१४६) इतिविहितस्य युच्प्रत्ययस्य 187 प्रवृत्त्यर्थत्वात् । तेन नाथन
इति रूपं सिद्ध्यति ।
 
(धन्यासि या कथयसि प्रियसंगमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु ।)
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि ॥
(विज्जिकाया इति शार्ङ्गधरपद्धतिः)
 
इति काव्यप्रकाशोदाहृते शपामीत्रि प्रयोगः ।
 
शप उपालम्भे इतिवात्तिकेन (अपाच्चतुष्पादित्यादिसूत्रव्याख्याने कौमुद्यां
दृश्यताम् ) अकर्तृ गेऽपि फले शपथरूपार्थे आत्मनेपदस्य विहितत्वात् ।
 
185. Pada stands for ātmanepada and Parasmaipada.
 
In the previous portion too there was a discussion about the correctness
of a particular pada. For instance, in anuktam apy uhati pandito janah, the
correctness of parasmaipada was questioned because it was against the usual
atmanepada of the root üha vitarke. The point to be noted in this context is
this. The root üha is always ātmanepadin as recorded and handed down by the
tradition. In the following portion the author discusses about the use of
one instead of the other, where both padas are allowed, but only in specific
meanings.
 
186. See S.K. on 1.3.21. Bhattoji quotes here: nāthase kimu patim na bhū
bhxtām (Kirāta-XIII.59), and also gives this answer.
 
187. See S.K. on 1.3.21 and T.B. on the Vārttika āsişi nāthah ( on the rule
1.3.21), where this point is also mentioned.