This page has been fully proofread once and needs a second look.

अत्र ऊहतेरनुदात्तेत्त्वात् अनुदात्तङित आत्मनेपदम् (१-३-१२) इतिसूत्रेण
आत्मनेपदप्राप्तिः (ऊहते इति स्यात् ) इति चेत्--सत्यम् । चक्षिङ धातोः (इकारे
सत्यप्यनुदात्ते इत्संज्ञके) ङित्-करणसामर्थ्यात् अनुदात्तेत्त्वलक्षणमात्मनेपद-
मनित्यमिति ज्ञापनात् नात्रात्मनेपदमिति [^159]समाधेयमित्याहुः । केचित्तु ओहति
इत्याङपूर्वं पठित्वा (अर्थात् आ इत्युपसर्गपूर्वकस्य ऊहति इत्यस्य प्रयोगमाश्रित्य)
उपसर्गादस्यत्यूह्योः (वेत्तेर्विभाषा इत्यत्र कौमुदी दृश्यताम् ) इति वार्त्तिकेन
परस्मैपदित्वमिति (समूहति इतिवत् ) साधुत्वं व्याख्येयमिति समादधुः ।
एतेन[^160] (अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यमिति स्वीकारेण )
 
स एवायं नागः सहति[^161] कलभेभ्यः परिभवम्
इति प्रयोगोऽपि (सहति इति परस्मैपदे) [^161]व्याख्यातो भवति ।
 
अथ कथम् --
कूले[^162] यहूदिथ वचस्तपनात्मजायाः
 
इति[^163] (पल्लवः)[^164] । अत्र ऊदिथेति वदतेः लिटि मध्यमपुरुषस्यैकवचने
रूपमिति वक्तव्यम् । तत्तु न घटते । तथा हि--वदतेः सिपादेशभूते थलि परे
लिट्यभ्यासस्योभयेषाम् (६-१-१७) इति सूत्रेण अभ्यासवकारस्य संप्रसारणे
 
[^159]. See P.M. on the root ūha vitarke.
See also the Durghaṭavṛtti on 3.1.12.
 
[^160]. Bhaṭṭoji quotes this line in his S.K. under the root ṣaha marṣaṇe in
Curādi (1810). Bhūṣaṇabhaṭṭa uses duḥkhāny api sahanti (K.p.532).
 
[^161]. The portion from etena to vyākhyāto bhavati is missing in MS. G.
MSS. A, B, C, D, E & F read : iti murārir vyākhyātaḥ. I do not find this
line in the A.R., or in Rucipati's commentary. Under 1.3.12 the Durghaṭavṛtti
quotes : sa sahet na kathaṃ tuṣāram (p.15).
 
[^162]. MS. E seems to read : jāte. Several syllables in the line are not clear
in this MS.
MSS. A, B, C, D, & F read: kūle.
In MS. G some lines including this quotation are missing.
 
[^163]. MS. A reads: tūppilyallaḥ.
MS. B does not have any name of the author.
MS. C reads: tūppillaḥ (or tūvūri pillaḥ ?)
MS. D reads: tūparavellaḥ !!!
MS. E reads: mātrārivillācāryaḥ !!!
It may take several months to get our brains back to normal, which may
go off the track while reading the writings of these scribes ! ! !
 
[^164]. Bhaṭṭoji quotes this line in his P.M., (p.413; C.S.S., 1928 ) and attri-
butes it to one Pallava. It is not clear whether this has some thing to do
with Pallava or Kalpapallava attributed to Ambāprasāda-saciva (See Introduc-
tion to Kalpalatāviveka, p.2; L. D. Series 17, 1968, Ahmedabad).