This page has been fully proofread once and needs a second look.

अथ कथम्--
श्रीबिल्हणं निजगुरुं प्रणिपत्य साक्षात्
तं [^156]हर्षयां नृपतिम् आस सरस्वतीं च ।
(चौरपञ्चाशति औत्तराहपाठः २१ )
 
इति बिल्हणः । अत्र कृञ्चानुप्रयुज्यते लिटि (३-१-४०) इतिसूत्रेण कृभ्व-
स्तीनाम् अनुप्रयोगेणाव्यवहितेन भवितव्यम् । कथमेवं व्यवहितप्रयोग इति चेत्
-- सत्यम् । प्रामादिका एवेदृशा इति शब्दशास्त्रधुरीणाः[^157]। नच विपरीतप्रयोग-
निवृत्तिमात्रे सूत्रस्य
[^158]तात्पर्यमस्त्विति वाच्यम् । विपर्यासनिवृत्त्यर्थं
व्यवहितनिवृत्यर्थं च (३-१-४२ इतिसूत्रे) इति वार्त्तिकविरोधापत्तेः । अत एव
शब्दशास्त्रज्ञाः कवयः आमन्तादव्यवहितोत्तरमेव कृभ्वस्तीनां प्रयोगमाद्रियन्ते ।
तथा च माघः
तस्यातपत्रं बिभरां बभूवे (३-२) इति ।
तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभरां बभूविरे (नैषधे १-४१)
इति श्रीहर्षश्च ।
 
अथ कथम् --
अनुक्तमप्यूहति पण्डितो जनः
परेङ्गितज्ञानफला हि बुद्धयः ॥ (पञ्चतन्त्रे १-४४ दृश्यताम् )
 
[^156]. This is quoted to illustrate the split periphrastic perfect (i.e. harṣayām
nṛpatim āsa, instead of the regular harṣayām āsa).
MSS. A, C, & F read : harṣayām etc.
MSS. B, D, & G read : dūṣayām etc.
MS. E is not clear.
 
[^157]. See Padamañjari and Ś.K. On 3.1.40. Both writers consider these
usages to be incorrect in Classical Sanskrit. The author of the Mukhabhū-
ṣana says on page 54 thus:
tasmād bhāṣāyām api vyavahitaścāvyavahitaś ca anuprayogo bhavatīti
sthitam. Padamañjarīkārasyāpi ayam eva rāddhāntah.
 
The statement about Padamañjarīkāra does not seem to be correct, as
Haradatta says the other way. See op. cit.
 
Mallinātha however does not agree with Haradatta completely. Accord-
ing to Mallinātha if the intervening expression is an upasarga in the examples
such as ukṣāṃ pra cakruḥ (Bhaṭṭi III.5), and bibhayāṃ pra cakārāsau (Bhaṭṭi
VI.2), the usage is correct. Only if it happens to be other than an upasarga
in examples such as taṃ pātayāṃ prathamam āsa (Raghu. IX.61), and prabhraṃ-
śayāṃ yo nahuṣaṃ cakāra (Raghu XIII.36 ), and saṃyojayāṃ vidhivad āsa (Ibid.
XVI.86)--prathamam etc.--, Mallinātha considers such split usages to be
incorrect ones. See his commentary on Bhaṭṭi III.5, where he has a very
good discussion.
 
[^158]. See T.B. on 3;1.40.