This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
अथ कथम्--

श्रीबिल्हणं निजगुरुं प्रणिपत्य साक्षात्

तं [^15
6]हर्षयां नृपतिम् आस सरस्वतोंतीं च ।
 

(चौरपञ्चाशति प्रौत्तराहपाठ: २१ )
 

 
इति बिल्हणः । अत्र कृञ्चानुप्रयुज्यते लिटि (३-१-४०) इतिसूत्रेण कृभ्व-

स्तीनाम् अनुप्रयोगेणाव्यवहितेन भवितव्यम् । कथमेवं व्यवहितप्रयोग इति चेत्

-- सत्यम् । प्रामादिका एवेदृशा इति शब्दशास्त्रधुरीणा: [^157]। नच विपरीतप्रयोग-

निवृत्तिमात्रे सूत्रस्य

[^1
58 ]तात्पर्यमस्त्विति
वाच्यम् ।
विपर्यासनिवृत्त्यर्थं

व्यवहितनिवृत्यर्थं च ( ३-१-४२ इतिसूत्रे) इति वार्त्तिकविरोधापत्तेः । अत एव

शब्दशास्त्रज्ञाः कवयः आमन्तादव्यवहितोत्तरमेव कृभ्वस्तीनां प्रयोगमाद्रियन्ते ।
 

तथा च माघः
 
41
 

तस्यातपत्नंरं बिभरां बभूवे (३-२) इति ।
 

तपर्तुपूर्तावपि मेदसां भरा विभावरीभि र्बिभरां बभूविरे (नैषधे १-४१)
 

इति श्रीहर्षश्च ।
 

 
अथ कथम् --
 

अनुक्तमप्यूहति पण्डितो जनः
 

परेङ्गितज्ञानफला हि बुद्धयः ॥ (पञ्चतन्त्रे १-४४ दृश्यताम् )
 

 
[^
156]. This is quoted to illustrate the split periphrastic perfect (i.e. harşayām
nm
ṣayām
nṛ
patim āsa, instead of the regular harşayām āsa).
 

MSS. A, C, & F read : harşayām etc.
 
ṣayām etc.
MSS. B, D, & G read : dūşayām etc.
 
ṣayām etc.
MS. E is not clear.
 

 
[^
157]. See Padamañjari and S.K. On 3.1.40. Both writers consider these

usages to be incorrect in Classical Sanskrit. The author of the Mukhabhu-
J
ū-
ana says on page 54 thus:
 
tasma

tasmā
d bhāṣāyām api vyavahitaścäāvyavahitaś ca anuprayogo bhavatiti
īti
sthitam. Padamañjarīkārasyäāpi ayam eva räddhantah.
 
āddhāntah.
 
The statement about Padamañjarīkāra does not seem to be correct, as

Haradatta says the other way. See op. cit.
 

 
Mallinātha however does not agree with Haradatta completely. Accord-

ing to Mallinātha if the intervening expression is an upasarga in the examples

such as ukşāmṣāṃ pra cakruh ( Bhattṭṭi III.5), and bibhayām pra cakārāsanu (Bhatti
ṭṭi
VI.2), the usage is correct. Only if it happens to be other than an upasarga

in examples such as tam pātayāmṃ pātayāṃ prathamam āsa ( Raghu. IX.61), and prabhram-
Sayām yo nahuşam
ṃ-
śayāṃ yo nahuṣaṃ
cakāra (Raghu XIII.36 ), and samyojayām vidhivad āsa (Ibid.

XVI.86)-prathamam etc.-prathamam etc.--, Mallinātha considers such split usages to be

incorrect ones. See his commentary on Bhattṭṭi III.5, where he has a very

good discussion.
 

 
[^
158]. See T.B. on 3;1.40.