This page has been fully proofread once and needs a second look.

अथ उत्तरपरिच्छेदः
 
(साहित्यकण्टकोद्धारे)
 
तिङप्रत्ययानुसारेण[^149] दूषणं भूषणं मया ।
साहित्यकण्टकोद्धारे लिख्यते विदुषां मुदे ।
 
कदा भविष्यते वासः कटकेषु महीभृताम् ॥
(दोषप्रकरणे २१५
पुटे) इति च्युतसंस्कारोदाहरणं प्रतापरुद्रीये । ईदृशप्रयोगो दुष्टत्वाद् वर्जनीय इति
प्रदर्शनार्थमिदम् । आधृषीयप्राप्त्यर्थकस्यैव भूधातोरात्मनेपदित्वम् । न तु सत्तार्थ-
कस्य भौवादिकस्येति दोषः--इति केचित्[^150 ]। अन्ये तु[^151] आधृषीयप्राप्त्यर्थक-
भूधातोः णिजन्तादेवात्मनेपदम् । न तु केवलात् (अण्यन्तात् ) इति अण्यन्त-
स्यात्मनेपदप्रयोगः (आधृषीयस्यापि) दुष्ट इति वदन्ति । अत एव प्रतापरुद्रीय-
कारेण मूले एव स्फुटीकृतमित्थम्-भविष्यते इति भवतेरात्मनेपदित्वं शब्दशास्त्र-
विरुद्धमिति[^152] ।
 
अथ कथम् --
निश्चोतन्ते सुतनु कबरीबिन्दवो यावदेते
यावन्मध्यः स्तनमुकुलयोरार्द्रभावं जहाति ।
यावत्सान्द्रप्रतनुपुलकोद्भेदवत्यङ्गयष्टि-
स्तावद् गाढं वितर सकृदप्यङ्कपालीं प्रसीद ॥ इति ।
(मालतीमाधवे ८-२ )
 
[^149]. MSS. A, C, and F have the section on the Kṛdanta-prayoga here, and
have subsequently the portion on Tiṅanta.
 
MSS. B, D, E, and G, have the portion on the Tiṅanta first here, and then
that on the Kṛdanta. This seems to be the correct order intended by the
author, who seems to follow the order of the Siddhāntakaumudī. The MSS.
A, C, and F also, after completing the portion on the Tiṅanta have again some
part of the Kṛdanta. So I decided to give the portion on the Tinanta first,
and then that on the Kydanta.
 
See also Note 239.
 
[^150]. Kumārasvāmin while commenting on this (p. 216) says:
prāptyarthasyaiva bhavater ātmanepaditvam;
na tu sattārthasyeti vaiyākaraṇāh.
 
[^151]. Bhaṭṭoji in his S.K. on this root in Curādi says:
ṇic-sanniyoganaivātmanepadam ityeke.
 
[^152]. See Pratāparudrīya (Balamano. edn; 1950; p. 216)