This page has been fully proofread once and needs a second look.

अथ उत्तरपरिच्छेदः
 

 
(साहित्यकण्टकोद्धारे)
 

 
तिङप्रत्ययानुसारेण [^149] दूषणं भूषणं मया ।

साहित्यकण्टकोद्धारे लिख्यते विदुषां मुदे ।
 
( दोषप्रकरणे २१५
 

 
कदा भविष्यते वासः कटकेषु महीभृताम् ॥

(दोषप्रकरणे २१५
पुटे) इति च्युतसंस्कारोदाहरणं प्रतापरुद्रीये । ईदृशप्रयोगो दुष्टत्वाद् वर्जनीय इति

प्रदर्शनार्थमिदम् । आधृषीयप्राप्त्यर्थकस्यैव भूधातोरात्मनेपदित्वम् । न तु सत्तार्थ-

कस्य भौवादिकस्येति दोषः -- इति केचित् [^150 ]। अन्ये तु[^151] आधृषीयप्राप्त्यर्थक-

भूधातोः णिजन्तादेवात्मनेपदम् । न तु केवलात् ( अण्यन्तात् ) इति अण्यन्त-

स्यात्मनेपदप्रयोगः (आधृषीयस्यापि) दुष्ट इति वदन्ति । अत एव प्रतापरुद्रीय-

कारेण मूले एव स्फुटीकृतमित्थम्-भविष्यते इति भवतेरात्मनेपदित्वं शब्दशास्त्र-

विरुद्धमिति [^152]
 

 
अथ कथम्
--
 

निश्चोतन्ते
 
सुतनु कबरीबिन्दवो यावदेते

यावन्मध्यः स्तनमुकुलयोरार्द्रभावं जहाति ।

यावत्सान्द्रप्रतनुपुलको द्भेदवत्यङ्गयष्टि-

स्तावद् गाढं वितर सकृदप्यङ्कपालीं प्रसीद ॥ इति ।
 

( मालतीमाधवे ८- २ )
 

 
[^
149]. MSS. A, C, and F have the section on the Krdanta-prayoga here, and

have subsequently the portion on Tinanta.
 
ṅanta.
 
MSS. B, D, E, and G, have the portion on the Tiñanta first here, and then

that on the Krdanta. This seems to be the correct order intended by the

author, who seems to follow the order of the Siddhāntakaumudiī. The MSS.

A, C, and F also, after completing the portion on the Tiñanta have again some

part of the Krdanta. So I decided to give the portion on the Tinanta first,

and then that on the Kydanta.
 

 
See also Note 239.
 

 
[^
150]. Kumārasvāmin while commenting on this (p. 216) says:
 

praāptyarthasyaiva bhavater äātmanepaditvam;
 

na tu sattaārthasyeti vaiyaākaraṇāh.
 

 
[^
151]. Bhattṭṭoji in his S.K. on this root in Curādi says:
 
n

ic-sanniyoganaivātmanepadam ityeke.
 

 
[^
152]. See Pratāparudriīya (Balamano. edn; 1950; p. 216)