This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 

 
अथ कथम्--

अस्त्रवेदविदयं महीपतिः पार्वतीय इति मावजीगणः ।
 

 
इति भारविप्रयोगः ।
 

 
तत्र घोरं रघोर्जन्यं पार्वतीयैर्गणैरभूत् (रघुवंशे ४-७७)

इति कालिदासप्रयोगश्च । अन पर्वते भवा इत्यर्थे पर्वताच्च (४-२-

१४३) इति छप्रत्यये पर्वतीय इति स्यात् । न तु पार्वतीय इति । तत् कथमत्र दीर्घः

इति चेत्——सत्यम् । पर्वतीयस्य इमे इत्यर्थे छान्तादणि रूपमित्याहुः । न च शैषिकात्

शैषिको न स्यादिति वाच्यम् । सरूपस्यैव प्रतिषेधात् । असरूपत्वात् छस्य न दोषः ।

अथ कथम्--

इति भारविः ।
 

 
श्रौषसातपभयादपलीनं वासरच्छविविरामपटीयः ।
 

 
संनिपत्य शनकैरथ निम्नादन्धकारमुदवाप समानि ॥ (किरात ६-११)
 

 
अथ कथम् --
 

 
इति श्रीहर्षः ।
 

 
123
 

 
31
 

 
(किरातार्जुनीये १३-६७)
 

 
नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।
 

 
( कुमार-८-५८)
 

 
इति च कालिदासः । अव उषसि भवः शर्वर्या भवः इत्याद्यर्थेषु कालागुञ्

(४-३-११) इति सूत्रेण ठञ् प्रत्यये कृते श्रौषसिक: शार्वरिकः इति स्यात् इति

चेत् --सत्यम् । समानकालीनं प्राक्कालीनमितिवदपभ्रंशा 24 एवेति पदशास्त्र-

निष्णाताः ।
 

 
लम्बस्तनद्वयमुदस्य निजांसमार्गात्

पृष्ठस्थिरीकृतमहो त्रपया सहैव ।
 

 
नृपः पुरःस्थैः प्रतिबद्धवर्त्मा पश्चात्तनैः कश्चन नुद्यमानः ।

( यन्त्रस्थसिद्धार्थपदाभिषेकं लब्ध्वाप्यसिद्धार्थममन्यत स्वम् ॥)

( नैषधे - १०-६)
 

 
[^
123]. This line from the Raghu- IV.77 was quoted by Bhattṭṭoji in his P.M.

on 4.2.143 (parvatācca), and the answer found in our text was in fact given by

Bhattṭṭoji there. According to Mallinātha the reading is parvatiīyaiḥ. There

is however a footnote reading of paārvatiīya, in the Raghu.
 

 
[^
124]. See S.K. on Kālāttṭṭhañ (4.3.11). Mallinātha on Kirāta-IX.8 says:

sandhiveletyādinaā yogavibhaāgaād an-pratyayah.
 
ḥ.