This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 
अथ कथम् -
 
(सुवर्णपुङ्खाः सुदृढाः सुतीक्ष्णा वज्रोपमा वायुसमानवेगाः ।
यावन्न गृहह्णन्ति शिरांसि बाणा:) प्रदीयतां दाशरथाय मैथिली ॥
( हनुमन्नाटके ७-८)
 
इति प्रयोगः । अत्र दशरथस्यापत्यमिति विग्रहे अत इञ (४-१-६५ ) इति
सूत्रेण इञ्प्रत्ययप्राप्तेः ( दाशरथये इति भवितव्यम्) इति चेत् -- अनाहुः (14
अपत्यरूपविशेषस्याविवक्षायां शैषिकोऽण्प्रत्ययो भविष्यतीति ।
 
अथ कथम् --
 
29
 
दाक्षायणीमुखसरोरुहकणिकायाम्
दाक्षायणी श्रीरिव निर्बभासे
 
इति ।
इति च ।
 
115,
 
अत्र दक्षस्य साक्षादपत्यं स्त्रीति विग्रहे अत इञि (४-१-१५) इतिसूत्रेण इञि
दाक्षिरिति स्यात् -- इति चेत् -- अत्र दक्षस्यापत्यं दाक्षायणीति अपत्ये गोत्रत्वोप-
चारात् गोत्रे कुञ्जादिभ्यः (४-१-६८) इतिसूत्रेण फञ प्रत्यये जातेरस्त्री-
विषयादयोपधात् (४-१-६३) इति ङोषि च स्त्रीप्रत्यये 15 रूपमित्याहुः । अन्ये तु
दक्षस्यापत्यं दाक्षिः । अत इञ (४-१-१५) । ततः आसुरेरुपसंख्यानम् वात्तिके
(४-१-१९ सूवस्थे) आसुरि दाक्ष्योरुपसंख्यानमित्युपसंख्यानाद् 16 दाक्षायणीति
भवतीति वदन्ति । अपरे तु दक्षम् अयते प्राप्नोतीति विग्रहे अय गताविति धातोः
ल्युटि प्रज्ञादित्वात् "" (५-४३८) अणि रूपमित्याहुः ।
 
117.
 
वस्तुतस्तु दक्षस्यापत्यं स्त्री दाक्षिः । ततो वा नामधेयस्य वृद्धसंज्ञा वाच्या 8
इति वात्तिकेण वृद्धसंज्ञायाम् उदीचां वृद्धादगोत्रात् (४-१-१५७) इतिसूत्रेण फिञ्ञ्
इति प्रत्यये रूपमिति भाष्यमन्थनकर्तारः । 119
 
अथ कथम् --
 
ऐक्ष्वाकेषु च मैथिलेषु च फलन्त्वस्माकमद्याशिषः
 
(अनर्घराघवे ३-५७)
 
114. See Praudhamanoramā on Ata ift ( 4.1.95).
 
Pradiyatām dāśarathaya maithili is also quoted in the Käsikä on 4.1.95.
To whom is this reference is not clear.
 
115.
 
116.
 
I do not find the inclusion of dākşi in the sources available to me.
Nyāsakāra notes prajñādir ayam ākrtiganah.
 
117.
 
118. See the S.K. on
 
1.1.75 (en prācām dese).
 
119. This is reference to Bhattoji. See also Notes 35, and 99.
See the P.M. on 4.1.157.