This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 
इति भारविः ।
 
लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा
 
(किरात ६-६० )
 
इति च । अत्र सौष्ठवं चौदार्यं चेति लोचने चाधरश्चेति चोभयत्रापि द्वन्द्वे
श्रौदार्याधरशब्दयोः अजाद्यदन्तम् (२-२-३३) इतिसूत्रेण पूर्वनिपातापत्तेरिति चेत् -
अनाहुः । अनित्यमिदं पूर्वनिपातप्रकरणम् । लक्षणहेत्वोः क्रियायाः (३-२-१२६)
इतिसूत्रे अल्पाचोऽपि हेतुशब्दस्य पूर्वनिपातमकुर्वता सूत्रकारेण तथा ज्ञापनादिति ।
एतेन
 
110
 
सस्ने माघमघातिघाति यमुनागङ्गौघयोगे यया (नैषधे १५-८६)
इति श्रीहर्षः पञ्चत्येकमिता दिवाकरगुणा अङ्काः कति स्युर्वद
इति ज्योतिश्शास्त्रं च व्याख्यातम् ।
 
अथ कथम् --
 
शिरःपृष्ठोरसां मूलमालस्यं भिन्नवर्णता
 
इति वाग्भटः । छिन्नेषु भिन्नेषु पाणिपादेषु इति च । अत्र द्वन्द्वे कृते द्वन्द्वश्च
प्राणितूर्यसेनाङ्गानाम् (२-४-२) इतिसूत्रेण नित्यमेकवद्भावः स्यादिति चेत्
अत्रोच्यते । मुखनासिकावचनोऽनुनासिक: (१-१-८) इतिसूत्रे मुखं च नासिका
चेति भाष्यकारोक्तपक्षाज्ज्ञापकादस्य (एकवद्भावस्य) अनित्यत्वमिति ।
नासिकास्तनयोर्माधेटोः (३-२-२६) इति सूत्रकार निर्देशादपि तथेति वयम् ।
 
अथ कथम्--
27
 
रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु
 
111.
 
111. Patañjali notes the view also :
 
इति प्रयोगः । अत्र तरवश्च शैलाश्चेति--द्वन्द्वे जातिरप्राणिनाम् (२-४-६)
इतिसूत्रेणैकवद्भावप्राप्तेरिति चेत् सत्यम् । नायं द्वन्द्वसमासः । किं तु तरु-
सहिताः शैला इति शाकपार्थिवादिसमास इति समादधुः ।
 
112
 
(किरातार्जुनीये ६ - १५ )
 
110. See Mallinātha on Kirāta I.3, where he quotes the Kāśikā also from
3.2.126. See the Nyāsa and Padamafjari on 3.2.126, which mention also
See also Kāśikä on
the uses : dhimāgni, and mrdangasankhapānavāh etc.
4.4.118. See also P.M. on 2.2.33.
 
as a paribhāşā.
 
112. See S.K. on 2.4.6.
 
sarvo dvandvo vibhāşayaikavad bhavati
 
under 1.2.63, and on 2.4.12. The Nyāsakāra on 1.2.63 refers to this line