This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 
इतिसूत्रसंबद्धेन) इति वात्तिकेण परनिपातसिद्धिः । नाभिशब्दस्य गड्वादित्वं
कल्पनीयमिति M
 
106
 

 
अथ कथम्--
26
 
जनयति कुमुदभ्रान्ति धूर्तबको बालमत्स्यानाम्
 
इति । अन पोटायुवतीतिसूत्रेण (२-१-६५) धूर्तशब्दस्य परनिपात एवं
स्यात् -- इति चेत् -- प्रमाद एवायमिति - प्रामाणिकानां 107 पन्थाः ।
अथ कथम् --
 
कनकभङ्ग पिशङ्ग दलैर्दधे सरजसारुणकेसरचारुभिः ।
(प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ॥) (६-४७)
 
सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः । (७-४२)
 
इति च ।
 
सरजसमपहाय केतकीनाम् (किरातार्जुनीये १०-२६) इति भारविश्च ।
अचतुरेति सूत्रे (५-४-७७) साकल्यार्थाव्ययीभाव एव सरजसमिति
निपात्यते इति नियमात् । प्रकृते च बहुव्रीहिसमाससत्त्वात् सरजस्कमिति
भाव्यम् । कथं सरजसमिति प्रयोग इति चेत् --प्रमाद एवायमिति 108 प्रामाणिकाः ।
केचित् तु महाकविप्रयोगप्राचुर्यदर्शनात् अव्ययीभावदर्शनं प्रायिकमिति पक्षाश्रयणाद्
बहुव्रीह्यर्थोऽपि साधुरेवेति समादधुः 200 ।
 
इति माघः
 
अथ कथम् --
 
स सौष्ठवौदार्यविशेषशालिनों विनिश्चितार्थामिति वाचमाददे ।
 
(किरातार्जुनीये १-३)
 
106. See P.M. and Tattvabodhini on Padmanābha quoted under Ac pratyan-
vava-etc. (5.4.75).
 
107. See S.K. on 2.1.65. The Durghataurtti notes here :
 
vyaktiparo' tra bakaśabda iti kaścit.
 
108. See Vāmana's K.A.S.V.2.63 and the Vrtti thereon. See the Mahā-
bhāsya, Kāśikā, and the Sabdakaustubha on 5.4.77.
 
109. This seems to be a reference to Mallinātha, who on Māgha VI.47
says thus :
 
na sarajasam ity anavyayibhave iti vamanah.
atha va mahakaviprayogapracuryadarśanād
avyayibhavadarśanam prayikam iti pakşaśrayanad
 
bahuwrihyartho'pi sādhur eva.
 
This alternate explanation does not seem to have been noted by others.
This was not noted even in the Mukhabhū sana. See also Note 113.