This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
अथ कथम् --
 
--
विनसा हतबान्धवा (भट्टिकाव्ये ५- ८)
 

 
इति भट्टिः । अत्र विगता नासिका यस्याः इति बहुव्रीहौ वेर्नोग्रो वक्तव्यः

इति ख्यश्च इति च वार्त्तिकद्वयेन (उपसर्गादनोत्पर इतिसूत्रव्याख्याने कौमुद्यां

दृश्यताम् ) ग्रादे-शख्यादेशयोरन्यतरेण भवितव्यम् । ततश्च कथं विनसेति चेत् --
--
सत्यम् । विगतया नासिकया उपलक्षितेति (तत्पुरुषसमासमाश्रित्य) कथञ्चिद्

व्याख्येयमिति समादधुः'
 
[^103
 
] ।
 
अथ कथम्--
1
 
104
 

स्वलावण्याशंसाधृतधनुषमायमह्नाय[^104] तृणवत् (महिम्नस्तवे - -२३ )
 

 
इति पुष्पदन्तः । अत्र धनुषश्चेतिसूत्रेण (५-४-१३२) अनप्राप्तेः (धृत-

धन्वानम् इतिरूपेण भवितव्यम् ) इति चेत् -- --सत्यम् । अत्र समासान्तविधेर-

नित्यत्वादिति समादधुः"
 
[^105
 
] ।
ननु कथम् --
 
--
प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः
 
25
 

( माघकाव्ये ३-६५ )
 

 
इति माघः । अच् प्रत्यन्ववेति सूत्रे (५-४-७५) अच् इति योगविभागात्

अन्यत्रापि दृश्यते पद्मनाभः ऊर्णनाभः इतिकाशिकोक्तरीत्या अनात्राप्यच्प्रत्यय-

प्राप्तेरिति चेत् अनात्राहुः । समासान्तविधेरनित्यत्वमिति समाधानं कृतप्रायमेवेति ।

इदं तु विचार्यते । अरविन्दाकारा नाभिर्यस्येति विग्रहे गौणेनारविन्दशब्देन

सामानाधिकरण्याद् अस्तु समस्तपदमदन्तम् इदन्तं वा । अरविन्दं नाभौ यस्येति

विग्रहे तु सप्तमीविशेषणे बहुव्रीहौ (२-२-३५) इतिसूत्रेण नाभिशब्दस्य पूर्व-

निपातापत्तेरिति चेत् --अत्र वदन्ति । गड्वादिभ्यः परा सप्तमी वाच्या (२-२-३५
 
)
 
[^
103]. See Jayamangalā on Bhattṭṭi V.8. Mallinātha explains it in a different

way. Bhattṭṭoji follows Jayamangalā. See the S.K. on Upasargād anotparah

(8.4.28).
 

 
[^
104]. See Vāmana's K.A.S. V.2.65 and the Vrtti thereon.
 

See the Harşacarita
 

dhrtadhanuşi baāhuśäālini śailaā na namanti yat tad āścaryam
 

(VII. in the beginning )
 

See Uttararāmacarita V.4, and Bhattṭṭi 1.24.
 

 
The verse from the Mahimnastava was quoted in the Durghatavṛtti and

P.M. too under 5.4.132.
 

 
[^
105]. See Durghatavrtti & P.M. and the Tattvabodhiniī ( 5.4.132). This

answer was given in these works.