This page has been fully proofread once and needs a second look.

[^99]भाष्यरहस्यज्ञाः । अत एव छन्दसि परेऽपि (१-४-८१) व्यवहिताश्च (१-४-८२)
इतिसूत्रद्वयस्य र्व्यथतामापादयामास भगवान् भाष्यकारः[^100] ।
 
अथ कथम् --
अपशङ्क मङ्क परिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः ।
(अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः) ॥
(४-४७)
 
इति माघः । पुरः पतिम् इत्यत्र पुरोऽव्ययम् (१-४-६७) इतिसूत्रेण गति-
संज्ञायां नमस्पुरसोर्गत्योः (८-३-४०) इतिसूत्रेण सत्वप्राप्तेरिति चेत्-- अत्र
पुरः स्थितं पतिमिति स्थितपदाध्याहारेण योजनायां पतिं प्रत्यगतित्वादिति[^101] ।
एतेन
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
(यो हेमकुम्भस्तननिस्सृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ )
(रघु-२-३६)
इति प्रयोगोऽपि व्याख्यातः ।
ननु
सा दक्षरोषात् सुदती ससर्ज (कुमारसंभवे १-५३)
इति कालिदासप्रयोगः
सुदतीजनमज्जनार्पितैर्घुसृणैर्यत्र कषायिताशया (नैषधे २-७७)
 
इति श्रीहर्षप्रयोगश्च कथं संगच्छते । अत्र शोभना दन्ता यस्या इति बहु-
व्रीहौ सुदन्तीति स्यात् । न च वयसि दन्तस्य दतृ (५-४-१४१) इतिसूत्रेण
दत्रादेशो भविष्यतीति वाच्यम् । (प्रथमोदाहरणे देवतात्वेन वयोविशेषान-
वगमः । (द्वितीयेऽपि) स्त्रीमात्रं प्रतीयते । न तु वयः इति चेत्--अत्र वदन्ति ।
(वामनोक्तरीत्या[^102] सुदत्यादीनां योगरूढशब्दत्वेन) स्त्रियां संज्ञायाम् (५-४-१४३)
इति दत्रादेशे सिद्धिः । सर्वत्र स्त्रीमात्रं विवक्षितम् । तेन शोभना दन्ताः अस्याः
समस्ता जाताः न तु न्यूनाः इत्यर्थात् कथं चिद् वयोऽवगम्यते इति वा व्याख्येयम् ।
 
[^99]. See also Notes 35 & 119.
 
[^100]. Bhaṭṭoji in his Ś.K. (1.4.61) quotes the uses of sukaṭaṃkarāṇi vīraṇāni
and svāḍhyaṃbhavaṃ from the Mahābhāṣya 1.4.80 and
3.3.127 respectively in
order to illustrate the correctness of the vyavahitaprayoga. (The uses are not
kaṭaṃsukarāṇi or āḍhyaṃsubhavam).
 
[^101]. The Tattvabodhinī says under Puro'vyayam (1.4.67) thus :
Amuṃ puraḥ paśyasi devadārum (Raghu I.36)
ityatra tu sthitamity adhyāhāreṇa dṛśiṃ pratyagatitvāt satvābhāvaḥ.
This was in the P.M. too.
 
[^102]. See Vāmana's K.A.S. V.2.66 and the vṛtti thereon, and Nārāyaṇa
and Mallinātha on Naiṣadha II.77, and P.M. on 5.4.141.