This page has been fully proofread once and needs a second look.

अथ कथम् [^43]विश्वे देवास्त्रयो दशेति । सर्वादीनि सर्वनामानि इतिसूत्रे
संज्ञोपसर्जनीभूतास्तु[^44] न सर्वादयः इति निषेधात् कथं जसः[^45 ] शीकार्यम् इति चेत्-
सत्यम् । संज्ञापदार्थस्य आधुनिकपदार्थविषयत्वात् । प्रकृते तु (विश्वे देवा इत्यत्र)
वेदे प्रसिद्धत्वात् । देवगणविशेषवाचकस्य विश्वशब्दस्याधुनिकसंकेताभावात्
सर्वनामकार्यं भविष्यत्येवेति [^46]समादधौ ।
 
कथं तर्हि
अधरे नववीटिकानुरागो नयने कज्जलमुज्ज्वलं दुकूलम्[^47] । इति ।
(इदमाभरणं नितम्बिनीनामितरद् भूषणमङ्ग दूषणाय ॥)
अधरे विनिवेश्य वंशनालम् इति[^47a] च ।
 
अत्र अधरशब्दस्याधुनिकसंकेताभावात् कोशादिषु च श्रोष्ठे प्रसिद्धत्वात्
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम् इति सूत्रेण (१-१-३४)
सर्वनामसंज्ञा[^48] स्यादिति चेत् । उच्यते । तत्र व्यवस्थायामिति नियमात् । प्रकृते
तु दक्षिणा गाथकाः । प्रवीणा इत्यर्थः इतीव प्रत्युदाहरणत्वेन व्यवस्थायाः[^49]
अभावेन सर्वनामसंज्ञा न भवतीति ।
 
[^43]. "Name of a particular group of deities" Apte.
[^44]. See S. K. under 1.1.29, where this is given as vārttika in the printed
edition. This is based on the vārttika Samjñopasarjanapratiṣedhaḥ, and the rele-
vant discussion in the Mahābhāṣya under 1.1.27. See also Nyāsa & Pada-
mañjari on 1.1.27.
[^45]. According to the rule Jasaś śī (7.1.17) the basic suffix (jas) is replaced
by śī in the case of pronouns. Of the śī only ī remains in practical use. Thus
sarva+ī=sarve. In the case of ordinary nouns, i.e. rāma+as=rāmāḥ.
[^46]. This seems to be a reference to Bhaṭṭoji. He says in his Prauḍha-
manoramā (under Pūrvaparāvara-etc. p. 439; Chowkhamba edn; 1939) thus :
ādhunikasaṃketo hi saṃjñā; etena viśveṣāṃ devānām iti vyākhyātam.
vedaprasiddhatvāt. devagaṇaviśeṣe viśva-śabdasya ādhunika-saṃketābhāvāt.
[^47]. The second half of the verse is not given by the author. (Source not
known).
[^47a]. The example adhare viniveśya etc. is found in the margin only in
MS. G.
[^48]. The point of the question is this : The word adhara is also to be
counted as a sarvanāman, according to the rule 1.1.34. Consequently, in the
locative case, by applying the pronominal termination smin (7.1.15) the
expression must be adharasmin, and not adhare. For the answer see the next
Note.
[^49]. The rule Pūrvaparāvara-etc. (1.1.34) records that the words listed
therein were regarded as sarvanāman, if the words in the context were relative
terms. For instance see pūrva=eastern with reference to some thing;
dakṣiṇa=southern with reference to some point. Or they should be