This page has not been fully proofread.

30
 
INTRODUCTION
 
J3 = Mysore 946; Telugu palm loaf, text of N + V only, no commentary.
comparatively modern, nearer in order [for N] to Ja than to J1 Extra
ślokas after the colophon, followed by a list of countries in Grantha characters.
Unexplained omissions are ne kascic [ = 60 = N 69 ] and adbhāsitakhila-
[ = 69 = N 87].
 
www
 
To this archetype also belong Ujjain 6414, Wai 2, the original of Fs,
Limbdi 885 / 1, tho Sanskrit text of Udaipur 1486, Ham 874, the unnumbered
Ham MS, and the Pratișthasomagani codex in the same collection. As MSS
of this archetype are comparatively rare, and the Pratiṣṭhāsomagani
autograph is at present the oldest known Bhartrhari MS, its principal vari-
ants for groups I and II are given here. It will be seen that its influence
accounts not only for H readings, but also for many of the individual AB
EF readings which diverge from the respective versions.
 
ॐ पूतिक्किन्नः ) क्षुधाक्रांतो. 3 'मुग्धभावः. ) तृष्णाश्रोतो; भूतानुकंपा
4b on margi as correction, ") अज्ञानोप 60 जगदिति.
110 "श्यामपुलिनाः ") न निम्नाः; जनाः. 12 चानेकांतो. 134
162 बिश. 17° नश्यत्स्वपि. ") नाममहतां. 200 इतश्च;
25° गच्छतात्. 28° ह्यात्मा. ) पावक
) वशिकां. ) त्वमते. 300 'प्रीत्यास्वादन्. ) च शंकते.
(d
() धीराः (for सन्तः). 330 दृश्यते ( for राजते ) . . ) शुक्ति
") त्तमगुणः. 350
दूरतश्चाप्रगल्भः
ॐ निजैः स्व. 3S
43 तेभ्यो नरेभ्यो. 45° कार्यमादी.
 
29° किममरै
 
) प्रायसो.
 
36
 
) दूरयंतः.
 
496 दुर्गसतिग्रहः; वाहनं.
 
2) शास्त्रे वनपतगतिः.
 
D
 
74 भ्रस्यदृशो 94 प्रसर
अर्थतः 150 प्यार्थिभ्यः
orig. - कैवर्तकैर. 21° कंथामाली.
मुन्मदं नू. 200 साधन हि.
;
d) मैत्रीपरि . 31' च गृहति.
मध्यपतितं तन्मौक्तिकं जायते.
 
स्थापयंतः
 

 
०) परार्थान्.
कुलस्य ( for: शमस्य).
 
416
 
d
 
6) वाणिज्ये. 4 ) orig. भावस्य.
 
534
 
63
 
शेषाकृति:
 
61 परधनाय रतिः परयोषिति 636 भूमिविलंघिनो 64° तोऽपि जलदः सलिलं. 70° परं
 
दैवतं. ") पूजिता.
724 प्रणमनम्.
 
71 transposes portions of be after caesura. 6) चार्जवम्.
6) वीक्षणैः
 
762 वाग्भूषणं न क्वचित्
 
784 तरलायत 794 भिया.
 
a
 
80 'संतति'. ) पराजित ) सदृशः कटाक्षै. 81° सत्यमेतत् 82 Omitted. 83% संवते.
 
cd
 
et ) as for II
 
Z
 
८ ) याति. ( ) संयोगिनीनां.
d) स्फुरन्नीलाब्जानां 90%
95° °पथगता. 96 'धरमधु:
994 मधुरविरतो; 'पक्षिणः
 
d
 
85% शून्यैर्वचोभिर 80° को वाप्यथैः 87° वल्गित: 88% स्वल्पसारे.
4) स्थस्थलाम'; 'लोलोद्यमानाम् 89° सभ्रूभंगैः . ' ) भीवित्रस्तैः.
चंद्रविलासि.
90° चंद्रविलासि. 924 स्निग्धा भावा. 936 नवरसोक्तिः सरभसं.
976 संनिदध्यु: 98° मरुन्मधुरसः; हर्म्यष्टे. ) विबाधयंति.
) विरलविरल. ") मधौ धात्र्यां जातो न कस्य. 100% प्रगुणम
तिरप्यात्म; बाढं. ") कुटिल भ्रलता. 101 नोगत; वाकयुगला. ) क्रूरा च नापेक्षते.
1029 नित्यमेतद्वसोयं. " ) वंचितोऽसि.
 
d
 
103 Omitted. 105% संसारम: 106* हेतुं.
4 ) ब्रजकुलभवनं. 1076 (by corr. ) श्रव्येषु. ) तद्वपुर. ) सहृदयैः 1090 दुष्कुलाय.
८) संदत्ते सु. 1100 समन्विता. 113 परमां निर्वाणसंपत्करीम्. ० ) एनां ये; स्वर्गादिमो
क्षेच्छया. 1140 मिषमर्त्यलोल. ) मीनां विकृप्य. 115° आरभंते. 119 नेत्रे तथा भ्रलते.
४) रागाधिष्ठितमोष्ठपल्लवदलं; व्यथा. ") "मालिकेव. 120% युवतयोऽप्सरसः 121° तेनोत्तरी-
येण करोद्वतेन. 123 श्रस्त ) सरभसरतिखेद () पुण्यवंतः 1240 ततः ( for पुनः ).
') चक्षुः संपादना सा तु. 127° यतस्तक्षेत्र ") सूचितेषु.
")
.
1284 मान्मथा विकाराः ) इदमपि न कृतं. 129° परमहं. 130 Omitted, 131° भोष्ठाभ्यां
136 पीनौ
) 'कलकल-
९) प्रेमाई 1256 'गोचरे.
 
d
 
विदुमाभाभ्यां
 
) orig. रत्नमयैव. 1346 रसवार ) स्रजोंभोजामोदास्.
 
यदि स्तनतटी. 137 केतकतरुः ) स्फुरन्माद्यत्प्रोद्यत्कणदलिनदस्फूर्जितमितः
 

 
कृतः पक्ष्मसुरशां. 138° प्रांते (for कर्णे); 'नीकलकल:. ) सुधांशो:. 1392 रक्तं (fox रागं).
 
540 करुणाकराणां.
 
) हंतु.
 
48° शत्रु.
 
17° संनिधि
९) बलिभिर्भग्नः
 
) तयक्तं.
 
56° चित्तवित्तकृपणां. 8 एतां. 60° जुह्वानां.
 
.
 

 
Q
 

 
'दिवासविलास.
 
.