This page has been fully proofread once and needs a second look.

विज्ञानशतकम् ।
आयुर्वेद
विदां रसाशनवतां पथ्याशिनां यत्नतो

वैद्यानामपि रोगजन्म वपुषो ह्यन्तर्यतो दृश्यते ।

दुश्चक्षुःकवलीकृतत्रिभुवनो लीलाविहारस्थितः
 

सर्वोपायविनाशनैकचतुरः कालाय तस्मै नमः ॥ ९९ ॥ ( ६६ )
 

 
ते धन्या भुवने सुशिक्षितपरब्रह्मात्मविद्या जना

लोकानामनुरञ्जका हरिकथापीयूषपानप्रियाः ।
"

येषां नाकतरङ्गिणीतटशिलाबद्धासनानां सतां
 

प्राणा यान्ति लयं सुखेन मनसा श्रीरङ्ग चिन्ताभृताम् ॥ १०० ॥ (३७)

 
हे पुत्रा व्रजताभयं यत इतो गेहं जनन्या समं

रागद्वेषमदादयो भवतु वः पन्थाः शिवोऽमायया ।

काशीं सांप्रतमागतोऽहमह ह क्लेशेन हातुं वपुः
 

सर्वानर्थगृहं सुपर्वतटिनी वीचिश्रिया मण्डितम् ॥ १०१ ॥ ( ३ )

 
यत्साक्षादभिधातुमक्षमतया शब्दाद्यनालिङ्गितं
 

कूटस्थं प्रतिपादयन्ति विलयद्वारा प्रपञ्चस्रजः ।

मोक्षाय श्रुतयो निरस्तविधयो ध्यानस्य चोच्छित्तये
 

तत्राद्वैतवने सदा विचरताच् चेतःकुरंगः सताम् ॥ १०२ ॥ ( ३१ )

 
बुधानां वैराग्यं सुघटयतु वैराग्यशतकं
 

गृहस्थानामेकं हरिपदसरोजप्रणयिनाम् ।

जनानामानन्दं वितरतु नितान्तं सुविशद-

त्रयं शेषव्याख्यागलिततमसां शुद्धमनसाम् ॥ १०३ ॥
 

 
॥ इति श्री भर्तृहरिविरचितं विज्ञानशतकं चतुर्थम् ॥
 
99 ) N दुश्चक्षोत्कवली. 102 2 ) B [s ] ज्ञानस्य ( for ध्यानस्य ).
 
'Omitted in B.
 
२२५
 
२९ भ. सु.
 
103