This page has not been fully proofread.

२२४
 
भर्तृहरिसुभाषितसंग्रहे
 
अहं ब्रह्मास्मीति स्फुरदमलबोधो यदि भवेत्
• पुमान्पुण्योद्रेकादुपचितपरानर्थविरतिः ।
तदानीं काविद्या भृशमसहमानौपनिषदं
 
विचारं संसारः क्व च विविधदुःखैकवसतिः ॥ ९२ ॥ (३३)
कश्चित् ऋन्दति कालकर्कश कराकृष्टं विनष्टं हठाद्
उत्कृष्टं तनयं विलोक्य पुरतः पुत्रेति हा हा क्वचित् ।
कश्चिन् नर्तकनर्तकीपरिवृतो नृत्यत्यहो कुत्रचिच्
 
चित्रं संसृतिपद्धतिः प्रथयति प्रीतिं च कष्टं च नः ॥ ९३ ॥ (६८)
नानं जीर्यति किंचिदौषधबलं नालं स्वकार्योदये
 
शक्तिश् चङ्क्रमणे न हन्त जरया जीर्णीकृतायां तनौ !
अस्माकं त्वधुना न लोचनवलं पुत्रेति चिन्ताकुलो
 
ग्लाय त्यर्थपरायणोऽतिकृपणो मिथ्याभिमानो गृही ॥ ९४ ॥ ( ५० )
अन्नाशाय सदा रटन्ति पृथुका: क्षुत्क्षामकण्ठाः स्त्रियो
वासोभी रहिता वहिर्व्यवहतौ निर्यान्ति नो लज्जया ।
गेहादङ्गणमार्जनेऽपि गृहिणो यस्येति दुर्जीवितं
 
यद्यप्यस्ति तथापि तस्य विरतिर्नेदेति चित्रं गृहे ॥ ९५ ॥ (७७).
सद्वंशो गुणवानहं सुचरितः श्लाघां करोत्यात्मनो
 
नीचानां विदधाति च प्रतिदिनं सेवां जनानां द्विजः ।
योषित् तस्य जिघृक्षया स च कुतो नो लज्जते सज्जनाल
 
लोभान्धस्य नरस्य नो खलु सतां दृष्टं हि लजाभयम् ॥ ९६ ॥ ( ४९ )
कामादित्रिकमेव मूलमखिलक्लेशस्य मायोद्भवं
मर्त्यानामिति देव मौलिविलसद्भाजिष्णुचूडामणिः ।
श्रीकृष्णो भगवानवोचदखिलप्राणिप्रियो मत्प्रभुर्
 
यस्मात् तत्रिकमुद्यतेन मनसा हेयं पुमर्थार्थना ॥ ९७ ॥ (२० )
यत्प्रीत्यर्थमनेकधामनि मया कष्टेन वस्तु प्रियं
 
स्वस्थाशाकवलीकृतेन विकलीभावं दधानेन मे ।
तत्सर्वं विलयं निनाय भगवान् यो लीलया निर्जरो
 
मां हित्वा जरयाकुलीकृततनुं कालाय तस्मै नमः । ९८ । ( ६५ )
 
92
 
"भिमानी.
 
"धामनि ).
 
ct
 
cd ) क्व च तव ममेत्यल्पविषयोऽभिमान: ( for भृशम - चारं ).
 
94) B
 
96 4 ) B यो वित्तस्य (for योषित्तस्य ). 98 4 ) B धालभि (for