This page has not been fully proofread.

२२२
 
***
 
भर्तृहरिसुभाषितसंग्रहे
 
जाननेव करोति कर्म बहुलं दुःखात्मकं प्रेरितः
केनाप्यप्रतिवाच्यशक्तिमहिमा देवेन मुक्तात्मना ।
सर्वज्ञेन हृदि स्थितेन तनुमत्संसाररङ्गाङ्गणे
 
2
 
माद्यद्बुद्धिनटी विनोदनिपुणो नृत्यन्ननङ्गप्रियः ॥ ७७ ॥ (४५)
को देवो भवनोदयावनकरो विश्वेश्वरो विद्यते
यस्याज्ञावशवर्तिनो जलधयो नाप्लावयन्ति क्षितिम् ।
इत्याम्नातमपीश्वरं सुरशिरोरत्नं जगत्साक्षिणं
 
सर्वज्ञं धनयौवनोद्धतमना नो मन्यते बालिशः ॥ ७८ ॥ (९)
कस्येमो पितरौ मनोभववता तापेन संयोजिता-
वन्योन्यं तनयादिकं जनयतो भूम्यादिभूतात्मभिः ।
इत्थं दुःस्थमतिर्मनोभवरतियों मन्यते नास्तिक
 
शान्तिस् तस्य कथं भवेद् धनवतो दुष्कर्मधर्माश्चमात् ॥ ७९ ॥ (१०)
हिक्काकास भगंदरोदरमहामेदज्वरै राकुलः
 
श्लेष्माद्यैरपि निद्रया विरहितो मन्दानलोऽस्पाशनः ।
तारुण्येऽपि विलोक्यते बहुविधो जीवो दरिद्रेश्वरो
हा कष्टं कथमीदृशं भगवतः संसारदुःसागरे ॥ ८९ ॥ ६५८)
माद्यत्तार्किकतान्त्रिकद्विपघटासंघट्टपञ्चाननस्
तद्वदृप्तकृतान्तवैद्यककलाकल्पोऽपि निष्किचनः ।
यत्र कापि धनाशया कृशतनुर्भूपालसेवापरो
 
जीवन्नेव मृतायते किमवरं संसार दुःसागरें ॥ ८१ ॥ (५५)
आढ्यः कश्चिदपण्डितोऽपि विदुषां सेव्यः सदा धार्मिको
विश्वेषामुपजारको मृगहशामानन्दकन्दाकरः ।
कर्पूरघुति कीर्तिभूपितह रिमण्डले गीयते
शश्वद्धन्दिजनैर्महीतनुभृतः पुण्यैर्न कस्योदयः ॥ ८२ ॥ (७)
कर्तव्यं न करोति बन्धुभिरपि स्नेहात्मभिर्बोधितः
 
कामित्वादवमन्यते हितमतं धीरोऽप्यभीष्टं नरः ।
निष्कामस्य न विक्रिया तनुभृतो लोके क्वचिद् दृश्यते
 
यत्तस्मादिदमेव मूलमखिलानर्थस्य निर्धारितम् ॥ ८३ ॥ (४६)
 
77 0 ) Nt महिना ( for 'महिमा ). ") B मनुजः ( for तनुमत्-). 78 ) N
जलधियो ( wrongly ). 79 ) B धर्माश्रयात्. 81 ) N कदन्त (for 'कृतान्त ).
82 ) B धार्मिका. – 6) B कारको ( for 'जारको).
 
धना ).
B निजहितं ( for हितमतं ). - ) N दयमेव ( for 'दिदमेव ),
 
a
 
c) N विनाशया ( for
83 6 ) N अभिमन्यते.