This page has been fully proofread once and needs a second look.

२२२
 
***
 
भर्तृहरिसुभाषितसंग्रहे
 
जानन्नेव करोति कर्म बहुलं दुःखात्मकं प्रेरितः

केनाप्यप्रतिवाच्यशक्तिमहिमा देवेन मुक्तात्मना ।

सर्वज्ञेन हृदि स्थितेन तनुमत्संसाररङ्गाङ्गणे
 
2
 

माद्यद्बुद्धिनटी विनोदनिपुणो नृत्यन्ननङ्गप्रियः ॥ ७७ ॥ (४५)

 
को देवो भवनोदयावनकरो विश्वेश्वरो विद्यते

यस्याज्ञावशवर्तिनो जलधयो नाप्लावयन्ति क्षितिम् ।

इत्याम्नातमपीश्वरं सुरशिरोरत्नं जगत्साक्षिणं
 

सर्वज्ञं धनयौवनोद्धतमना नो मन्यते बालिशः ॥ ७८ ॥ (९)

 
कस्येमोमौ पितरौ मनोभववता तापेन संयोजिता-

वन्योन्यं तनयादिकं जनयतो भूम्यादिभूतात्मभिः ।

इत्थं दुःस्थमतिर्मनोभवरतियोंर्यो मन्यते नास्ति
 
कः
शान्तिस् तस्य कथं भवेद् धनवतो दुष्कर्मधर्माश्चमात् ॥ ७९ ॥ (१०)

 
हिक्काकास भगंदरोदरमहामेदज्वरै राकुलः
 

श्लेष्माद्यैरपि निद्रया विरहितो मन्दानलोऽस्ल्पाशनः ।

तारुण्येऽपि विलोक्यते बहुविधो जीवो दरिद्रेश्वरो

हा कष्टं कथमीदृशं भगवतः संसारदुःसागरे ॥ ८९ ॥ ६० ॥ (५८)

 
माद्यत्तार्किकतान्त्रिकद्विपघटासंघट्टपञ्चाननस्
तद्व

तद्वद्
दृप्तकृतान्तवैद्यककलाकल्पोऽपि निष्किकिंचनः ।
यत्र का

यत्र क्वा
पि धनाशया कृशतनुर्भूपालसेवापरो
 

जीवन्नेव मृतायते किमवरं संसार दुःसागरें रे॥ ८१ ॥ (५५)

 
आढ्यः कश्चिदपण्डितोऽपि विदुषां सेव्यः सदा धार्मिको

विश्वेषामुपजारको मृगदृशामानन्दकन्दाकरः ।

कर्पूरघुति द्युतिकीर्तिभूपिषितह रिद्भूमण्डले गीयते

शश्वद्न्दिजनैर्महीतनुभृतः पुण्यैर्न कस्योदयः ॥ ८२ ॥ (७)

 
कर्तव्यं न करोति बन्धुभिरपि स्नेहात्मभिर्बोधितः
 

कामित्वादवमन्यते हितमतं धीरोऽप्यभीष्टं नरः ।

निष्कामस्य न विक्रिया तनुभृतो लोके क्वचिद् दृश्यते
 

यत्तस्मादिदमेव मूलमखिलानर्थस्य निर्धारितम् ॥ ८३ ॥ (४६)
 
77 0 ) Nt महिना ( for 'महिमा ). ") B मनुजः ( for तनुमत्-). 78 ) N
जलधियो ( wrongly ). 79 ) B धर्माश्रयात्. 81 ) N कदन्त (for 'कृतान्त ).
82 ) B धार्मिका. – 6) B कारको ( for 'जारको).
 
धना ).
B निजहितं ( for हितमतं ). - ) N दयमेव ( for 'दिदमेव ),
 
a
 
c) N विनाशया ( for
83 6 ) N अभिमन्यते.