This page has not been fully proofread.

विज्ञानशतकम् ।
कैवल्यं करबिल्वतुल्यममलं संपद्यते हेलया
 
सा गङ्गा धतुला मलोमिंपटला सद्भिः कुतो नेक्ष्यते ॥ ६९ ॥ ( ८९ )
तीर्थानामवलोकने सुमनसामुत्कण्ठते मानसं
 

 
तावद् भूवलये सतां पुररिपुध्यानामृताखादिनाम् ।
यावत् ते न विलोकयन्ति सरितां रोचिष्णुमुक्तावलीं
 
श्रीमन्ना कतरङ्गिणीं हरजटाजूटाटवीविभ्रमाम् ॥ ७० ॥ ( ९० )
संसारो विविधाधिबाधविधुरः सारायते मानसे
 
२२१
 
निःसारोऽपि वपुष्मतां कलिवृकग्रासीकृतानां चिरम् ।
दृष्टायां घनसारपाथसि महापुण्येन यस्यां सतां
 
सा सेव्या न कुतो भवेत् सुरधुनी स्वर्गापवर्गोदया ॥ ७१ ॥ (९१)
यस्याः संगतिरुन्नतिं वितनुते वाराममीषां जनैर्
उद्गीता कविभिर्महेश्वरमनोभीष्टा महीमण्डले ।
सा सन्तः शरदिन्दुसोदरपयःपूराभिरामा नद-
त्कोक श्रेणिमनोज्ञपुण्यपुलिना भागीरथी सेव्यताम् ॥ ७२ ॥ (८४)
क्वचिद्धंसश्रेणी सुखयति रिरंसुः श्रुतिसुखं
 
नदुत्ती चेतो नो विपुलपुलिने मन्थरगतिः ।
'तदेतस्यां योऽर्थी सुरतरुलता नाकतटिनी
 
सदा सद्भिः सेव्या सकलपुरुषार्थाय कृतिभिः ॥ ७३ ॥ (९२)
कलौ गङ्गा काइयां त्रिपुरहरपुर्यां भगवती
 
प्रशस्ता देवानामपि भवति सेव्यानुदिवसम् ।
इति व्यासो ब्रूते मुनिजनधुरीणो हरिकथा-
सुधापानस्वस्थो गलितभवबन्धोऽतुलमतिः ॥ ७४ (८३)
यावज्जागर्ति चित्ते दुरितकलुषिते प्राणिनो वित्तपुत्र-
क्षेत्राद्यर्थेषु चिन्ता तदतिपरतया भ्राम्यमाणस्य नित्यम् ।
तावन्नार्थस्य सिद्धिर्भवति कथमपि प्रार्थितस्यार्तिभाजा
 
कैवल्याख्यस्य लोके रमणसुखभुवो मुक्तदोषानुषक्तेः ॥ ७५ ॥ (२७)
सन्त्यर्था मम संचिताश च बहुधा पित्रादिभिः सांप्रतं
 
वाणिज्यैः कृषिभिः कलाभिरपि तान् विस्तारयिष्यामि वः ।
हे पुत्रा इति भावयन्ननुदिनं संसारपाशावलिं
 
छेत्तायं नु कथं मनोरथमयीं जीवो निरालम्बनः ॥ ७६ ॥ (६०)
 
CHA
 
75 ")
 
71 ) N बधिर ( for 'विधुरः). ") B इष्टायां ( for दृष्टायां ). 72 ) N
'मनोजं "for 'मनोज्ञ ). 73 ) B हरन्ती पापौघान्सुरतरुवृता नाक तटिनी.
N भाग्यमानस्य. ") N बहुविधा: ( for च बहुधा).
-) Nसु ( for नु).
 
76
 
c) N
 
पाशावलीं.