This page has been fully proofread once and needs a second look.

विज्ञानशतकम् ।
कैवल्यं करबिल्वतुल्यममलं संपद्यते हेलया
 

सा गङ्गा ह्यतुला मलोमिंर्मिपटला सद्भिः कुतो नेक्ष्यते ॥ ६९ ॥ ( ८९ )

 
तीर्थानामवलोकने सुमनसामुत्कण्ठते मानसं
 

 

तावद् भूवलये सतां पुररिपुध्यानामृताखास्वादिनाम् ।

यावत् ते न विलोकयन्ति सरितां रोचिष्णुमुक्तावलीं
 

श्रीमन्ना कतरङ्गिणीं हरजटाजूटाटवीविभ्रमाम् ॥ ७० ॥ ( ९० )

 
संसारो विविधाधिबाधविधुरः सारायते मानसे
 
२२१
 

निःसारोऽपि वपुष्मतां कलिवृकग्रासीकृतानां चिरम् ।

दृष्टायां घनसारपाथसि महापुण्येन यस्यां सतां
 

सा सेव्या न कुतो भवेत् सुरधुनी स्वर्गापवर्गोदया ॥ ७१ ॥ (९१)

 
यस्याः संगतिरुन्नतिं वितनुते वाराममीषां जनैर्

उद्गीता कविभिर्महेश्वरमनोभीष्टा महीमण्डले ।

सा सन्तः शरदिन्दुसोदरपयःपूराभिरामा नद-

त्कोक श्रेणिमनोज्ञपुण्यपुलिना भागीरथी सेव्यताम् ॥ ७२ ॥ (८४)

 
क्वचिद्धंसश्रेणी सुखयति रिरंसुः श्रुतिसुखं
 
नदुत्

नदन्
ती चेतो नो विपुलपुलिने मन्थरगतिः ।
'

तदेतस्यां योऽर्थी सुरतरुलता नाकतटिनी
 

सदा सद्भिः सेव्या सकलपुरुषार्थाय कृतिभिः ॥ ७३ ॥ (९२)

 
कलौ गङ्गा कायां त्रिपुरहरपुर्यां भगवती
 

प्रशस्ता देवानामपि भवति सेव्यानुदिवसम् ।

इति व्यासो ब्रूते मुनिजनधुरीणो हरिकथा-

सुधापानस्वस्थो गलितभवबन्धोऽतुलमतिः ॥ ७४ (८३)

 
यावज्जागर्ति चित्ते दुरितकलुषिते प्राणिनो वित्तपुत्र-

क्षेत्राद्यर्थेषु चिन्ता तदतिपरतया भ्राम्यमाणस्य नित्यम् ।

तावन्नार्थस्य सिद्धिर्भवति कथमपि प्रार्थितस्यार्तिभाजा
 

कैवल्याख्यस्य लोके रमणसुखभुवो मुक्तदोषानुषक्तेः ॥ ७५ ॥ (२७)

 
सन्त्यर्था मम संचिताश् च बहुधा पित्रादिभिः सांप्रतं
 

वाणिज्यैः कृषिभिः कलाभिरपि तान् विस्तारयिष्यामि वः ।

हे पुत्रा इति भावयन्ननुदिनं संसारपाशावलिं
 

छेत्तायं नु कथं मनोरथमयीं जीवो निरालम्बनः ॥ ७६ ॥ (६०)
 
CHA
 
75 ")
 
71 ) N बधिर ( for 'विधुरः). ") B इष्टायां ( for दृष्टायां ). 72 ) N
'मनोजं "for 'मनोज्ञ ). 73 ) B हरन्ती पापौघान्सुरतरुवृता नाक तटिनी.
N भाग्यमानस्य. ") N बहुविधा: ( for च बहुधा).
-) Nसु ( for नु).
 
76
 
c) N
 
पाशावलीं.