This page has not been fully proofread.

२२०
 
भर्तृहरिसुभाषितसंग्रहे
 
धन्या एते पुमांसो यदयमह मिति त्यक्तचेतो विकल्पा
निःशङ्क संचरन्तो विदधति मलिनं कर्म कामप्रयुक्ताः ।
जानन्तोऽप्यर्थहीनं जगदिदमखिलं भ्रान्तवद् द्वैतजालं
 
रागद्वेषादिमन्तो वयमय मिति हा न त्यजन्तेऽभिमानम् ॥६२॥ (१५)
प्रज्ञावन्तोऽपि केचिच् चिरमुपनिषदाद्यर्थकारा यतन्तो
व्याकुर्वन्तोऽपि केचिद् दलितपरमता यद्यपि ज्ञाततत्त्वाः ।
तीर्थे तीर्थे तथापि भ्रमणरसिकतां नो जहत्यध्वखेदा
 
यत् तत् कष्टं विधत्ते मम मनसि सदा पश्यतस् तत्र कृत्यम् ॥६३॥ (५)
तीर्थावस्थानजन्यं न भवति सुकृतं दुष्कृतोन्मूलनं वा
 
यस्मादाभ्यां विहीनः श्रुतिसमधिगतः प्रत्यगात्मा जनानाम् ।
सर्वेषामद्वितीयो निरतिशयमुखं यद्यपि स्वप्रकाशास्
 
तीर्थे विद्यास् तथापि स्पृहयति तपसे यत् तदर्यहेतुः ॥ ६४ ॥ (४)
उदासीनो देवो मदनमथनः सज्जनकुले '
 
कलिक्रीडासक्तः कृतपरिजनः प्राकृतजन
इयं म्लेच्छाकान्ता त्रिदशतटिनी चोभयतटे
 
कथं भ्रातः स्थाता कथय सुकृतिन् कुत्र विभयः ॥ ६५ ( ७९ )
निःसारा वसुधाधुना समजनि प्रौढप्रतापानल-
ज्वालाजालसमाकुला द्विपघटासंघट्ट विक्षोभिता ।
म्लेच्छानां रथवाजिपत्तिनिवहरुन्मूलिता कीदृशी-
यं विद्या भवितेति हन्त न सखे जानीमहे मोहिताः ॥ ६६ ॥ (८० )
वेदो निर्वेदमागादिह नमनभिया ब्राह्मणानां वियोगाद्
 
वैयासिक्यो गिरोऽपि क्वचिदपि विरलाः सांप्रतं सन्ति देशे ।
इत्थं धर्मे विलीने यवनकुलपती शासति क्षोणिबिम्बं
 
नित्यं गङ्गावगाहाद् भवति गतिरितः संसृतेरर्थसिद्धौ ॥ ६७ ॥ (८१)
गङ्गा गङ्गेति यस्याः श्रुतमपि पठितं केनचिन् नाममात्रं
दूरस्थस्यापि पुंसो दलयति दुरितं प्रौढमित्याहुरेके ।
सा गङ्गा कस्य सेव्या न भवति भुवने सज्जनस्यातिभव्या
 
ब्रह्माण्डं प्लावयन्ती त्रिपुरहरजटामण्डलं मण्डयन्ती ॥ ६८ ॥ (८२)
यत्तीरे वसतां सतामपि जलैर्मूलैः फलैर्जीवतां
मुक्ताहंममभावशुद्धमनसामाचार विद्यावताम् ।
 
63 ●) B नो जहात्यध्वखेदादू. 64 ") B गतप्रत्यगात्मा. - ) B शयसुखो.
65 ) N सुकृती ( for सुकृतिन्).
 
68 ) N ( wrongly ) मण्डयन्तीम्.