This page has been fully proofread once and needs a second look.

विज्ञानशतकम् ।
 
विश्वेश्वरे भवति विश्वजनीनजन्मविश्वंभरे भगवति प्रथितप्रभावे ।
 

यो दत्तचित्त विषयः सुकृती कृतार्थो यत्र क्वचित् प्रतिदिनं निवसन् गृहादौ ॥ ५४ ॥

 
चिद्रलमत्र पतितं वपुरन्धकूपे पुंसो भ्रमादनुपमं सहनीयतेजः ।

उद्धृत्य यो जगति तद् भविता कृतार्थो मन्ये स एव समुपासित विश्वनाथः ॥ ५५ ॥

 
यद्येता मदनेषवो मृगदृशश् चेतःकुरङ्गारयो
 

धीराणामपि नो भवेयुरबलाः संसारमायापुरे ।
'

को नामामृतसागरे न रमते धीरः सदा निर्मले
 
२१९
 

पूर्णानन्दमहोर्मिरम्यनिकरे रागादिनक्रोज्झिते ॥ ५६ ॥ (४१ )

 
बालेयं बालभावं त्यजति न सुदती यत्कटाक्षैर्विशालैर्

अस्मान्विश्भ्रामयन्ती लसदधरदलाक्षिप्तचूतप्रवाला ।

नेतुं वाञ्छत्यकामान् स्वसदनमधुना क्रीडितुं दत्तचित्तान्

पुष्यन्नीलो<flag></flag> लाभे मुरजिति कमलावल्लभे गोपलीले ॥ ५७ ॥ (४२)

 
शिव शिव महाभ्रान्तिस्थानं सतां विदुषामपि

प्रकृतिचपला धात्रा सृष्टाः स्त्रियो हरिणीदृशः ।

विजहति धनं प्राणैः साकं यतस् तदवाप्तये
 

जयति मनुजा रागाकृष्टास् तदेकपरायणाः ॥ ५८ ॥ (३८)

 
हरति वपुषः कनुन्तिकान्तिं पुंसः करोति बलक्षतिं

जनयति भृशं भ्रान्तितिं नारी सुखाय निषेविता ।

विरतिविरसा भुक्ता यस्मात् ततो न विवेकिभिर्

विषयविरसैः सेव्या मायासमाश्रितविग्रहा ॥ ५९ ॥ (३९ )

 
कमलवदना पीनोत्तुङ्गं घटाकृति विबिभ्रती
 

स्तनयुगमियं तन्वी श्यामा विशालदृगञ्चला ।

विशददशना मध्यक्षामा वृथेति जनाः श्रमं
 

विदधति मुधा रागादुच्चैरनीदृशवर्णने ॥ ६० ॥ (४०)

 
जनयति सुतं कंचिन् नारी सती कुलभूषणं
 

निरुपम
गुणै: पुण्यात्मानं जगत्परिपालकम् ।

कथमपि न सा निन्द्या वन्द्या भवेन् महतां यतः
 

सुरसरिदिव ख्याता लोके पवित्रितभूतला ॥ ६१ ॥ (४३)
 
54 ) B विश्वेश्वरो B जनीनजन्मा.
समुद्धरति (for उद्धृत्य यो जगति ).
'दलक्षिप्त.
 
59 ) N बलक्षितिं –
मध्ये क्षामा. B nos. 64 = 18, 55 = 24.
 
www
 
55 4) B महनीयतेजः.
56 9 ) N तदा ( for सदा ).
4 ) B विमुखै: (for 'विरसै:).
2) B 'विमुखैः ( for 'विरसैः ). 60 ●) B
61 4 ) B पालनं ( for पालकम् ).
 
● ) B सद्यः
57 ) B