This page has not been fully proofread.

२१८
 
भर्तृहरिसुभाषितसंग्रहे
 
नाभ्यस्तो धातुवादो न च युवतिवशीकारकः कोऽप्युपायो
नो वा पौराणिकत्वं न सरसकविता नापि नीतिर्न गीतिः ।
तस्मादर्थार्थिनां या न भवति भवतश् चातुरी कापि विद्वञ्
ज्ञात्वेत्थं चक्रपाणेरनुसर चरणाम्भोजयुग्मं विभूत्यै ॥ ४७ ॥ (५३)
अर्थेभ्योऽनर्थजातं भवति तनुभृतां यौवनादिष्ववश्यं
पित्राद्यैरर्जितेभ्योऽनुपकृतिमतिभिः स्वात्मनैवार्जितेभ्यः ।
यस्माद् दुःखाकरेभ्यस् तमनुसर सदा भद्र लक्ष्मीविलासं
गोपालं गोपकान्ताकुचकलशतटीकुङ्कुमासङ्गरङ्गम् ॥ ४८ । (५४)
भ्रातः शान्तं प्रशान्ते क्वचिदपि निपतन् मित्र रे भूधराग्रे
ग्रीष्मे ध्यानाय विष्णोः स्पृहयसि सुतरां निर्विशङ्के गुहायाम् ।
अन्विष्यस् तादृगत्र क्षितिवलयतले स्थानमुन्मूल यावत्
 
संसारा नर्थवृक्षं प्रथिततममहामोहमूलं विशालम् ॥ ४९ ॥ (१७)
केदारस्थान मेकं रुचिरतरमुमानाट्यलीलावनीकं
 
प्रालेयाद्रिप्रदेशे प्रथितमतितरामस्ति गङ्गानिवेशे ।
ख्यातं नारायणस्य त्रिजगति बदरीनाम सिद्धाश्रमस्य
 
तत्रैवानादिमूर्तेर्मुनिजनमनसामन्यदानन्दमूर्तेः ॥ ५० (]. (१००)
सन्त्यन्ये त्रिदशापगादिपतनादेव प्रयागादयः
प्रालेयाचलसंभवा बहुफलाः सिद्धाश्रमाः सिद्धयः
यत्राघौघसहा भवन्ति सुधियां ध्यानेश्वराणां चिरं
 
मुक्ताशेषभियां विनिद्रमनसां कन्दाम्बुपर्णाशिनाम् ॥ ५१ ॥ (९९)
किं स्थानस्य निरीक्षणेन मुरजियानाय भूमण्डले
भ्रातथेद् विरतिर्भवेद् दृढतरा यस्य स्रगादौ सदा ।
तस्यैषा यदि नास्ति हन्त सुतरां व्यर्थं तदन्वेषणं
 
.
 
A
 
स्थानस्थानधिकारिणः सुरधुनीतीराद्रिकुखादिषु ॥ ५२ ॥ (४४)
स्वान्तव्योनि निरस्तकल्मपघने सद्बुद्धितारावली-
संदीप्ते समुदेति चेन् निरुपमानन्दप्रभामण्डलः ।
ब्रह्मज्ञानसुधाकरः कवलिता विद्यान्धकारस् तदा
 
क्व व्योमक्क सदागतिः क्व हुतभुक्काम्भः क्व सर्वसहा ॥ ५३ ॥ (२५)
 
O
 
47 6 ) N न च सरस (hypermetric). 48 8 ) B स्वात्मना वर्जितेभ्यः.
49 " ) N प्रशान्तं ( for "न्ते). - ' ) B निर्विशङ्क
N
B उम्मूलयैतत्. – ( ) B वृक्षे . B मथितगुरु (for प्रथिततम ).
 
c ) N अन्वेष्यं ( for अन्विष्यंस्).
 
51 ) 3 पुण्याः
 
www
 
( for एव ).
 
52 ) B खक्चन्दनादौ ( for यस्य नगादौ),
 
53 4 ) B खान्तयनि
 
c) B दहा (for सहा).
 
c) B सा चैषा (for तस्यैषा ). Nतदान्वेषणं.