This page has been fully proofread once and needs a second look.

२१८
 
भर्तृहरिसुभाषितसंग्रहे
 
नाभ्यस्तो धातुवादो न च युवतिवशीकारकः कोऽप्युपायो

नो वा पौराणिकत्वं न सरसकविता नापि नीतिर्न गीतिः ।

तस्मादर्थार्थिनां या न भवति भवतश् चातुरी कापि विद्वञ्

ज्ञात्वेत्थं चक्रपाणेरनुसर चरणाम्भोजयुग्मं विबिभूत्यै ॥ ४७ ॥ (५३)

 
अर्थेभ्योऽनर्थजातं भवति तनुभृतां यौवनादिष्ववश्यं

पित्राद्यैरर्जितेभ्योऽनुपकृतिमतिभिः स्वात्मनैवार्जितेभ्यः ।

यस्माद् दुःखाकरेभ्यस् तमनुसर सदा भद्र लक्ष्मीविलासं

गोपालं गोपकान्ताकुचकलशतटीकुङ्कुमासङ्गरङ्गम् ॥ ४८ (५४)

 
भ्रातः शान्तं प्रशान्ते क्वचिदपि निपतन् मित्र रे भूधराग्रे

ग्रीष्मे ध्यानाय विष्णोः स्पृहयसि सुतरां निर्विशङ्के गुहायाम् ।

अन्विष्यंस् तादृगत्र क्षितिवलयतले स्थानमुन्मूल यावत्
 

संसारा नर्थवृक्षं प्रथिततममहामोहमूलं विशालम् ॥ ४९ ॥ (१७)

 
केदारस्थान मेकं रुचिरतरमुमानाट्यलीलावनीकं
 

प्रालेयाद्रिप्रदेशे प्रथितमतितरामस्ति गङ्गानिवेशे ।

ख्यातं नारायणस्य त्रिजगति बदरीनाम सिद्धाश्रमस्य
 

तत्रैवानादिमूर्तेर्मुनिजनमनसामन्यदानन्दमूर्तेः ॥ ५० (]. (१००)

 
सन्त्यन्ये त्रिदशापगादिपतनादेव प्रयागादयः

प्रालेयाचलसंभवा बहुफलाः सिद्धाश्रमाः सिद्धयः

यत्राघौघसहा भवन्ति सुधियां ध्यानेश्वराणां चिरं
 

मुक्ताशेषभियां विनिद्रमनसां कन्दाम्बुपर्णाशिनाम् ॥ ५१ ॥ (९९)

 
किं स्थानस्य निरीक्षणेन मुरजिद्ध्यानाय भूमण्डले

भ्रातथेश्चेद् विरतिर्भवेद् दृढतरा यस्य स्रगादौ सदा ।

तस्यैषा यदि नास्ति हन्त सुतरां व्यर्थं तदन्वेषणं
 
.
 
A
 

स्थानस्थायानधिकारिणः सुरधुनीतीराद्रिकुखाञ्जादिषु ॥ ५२ ॥ (४४)

 
स्वान्तव्योनि निरस्तकल्मघने सद्बुद्धितारावली-

संदीप्ते समुदेति चेन् निरुपमानन्दप्रभामण्डलः ।

ब्रह्मज्ञानसुधाकरः कवलिता विद्यान्धकारस् तदा
 

क्व व्योमक् सदागतिः क्व हुतभुक्का क्वाम्भः क्व सर्वंसहा ॥ ५३ ॥ (२५)
 
O
 
47 6 ) N न च सरस (hypermetric). 48 8 ) B स्वात्मना वर्जितेभ्यः.
49 " ) N प्रशान्तं ( for "न्ते). - ' ) B निर्विशङ्क
N
B उम्मूलयैतत्. – ( ) B वृक्षे . B मथितगुरु (for प्रथिततम ).
 
c ) N अन्वेष्यं ( for अन्विष्यंस्).
 
51 ) 3 पुण्याः
 
www
 
( for एव ).
 
52 ) B खक्चन्दनादौ ( for यस्य नगादौ),
 
53 4 ) B खान्तयनि
 
c) B दहा (for सहा).
 
c) B सा चैषा (for तस्यैषा ). Nतदान्वेषणं.