This page has not been fully proofread.

विज्ञानशतकम् ।
 
भुक्ति: क्वापि न मुक्तिरस्त्यभिमता क्वाप्यस्ति मुक्तिर्न सा
काश्यामस्ति विशेष एव सुतरां श्लाघ्यं यदेतद् द्वयम् ।
सर्वैरुत्तममध्यमाधमजनैरासाद्यतेऽनुग्रहाद्
 
२१७
 
देवस्य त्रिपुरद्विषः सुरधुनीस्नानावदातव्ययैः ॥ ४० ॥ (९८)
विद्यन्ते द्वारकाद्या जगति बहुविधा देवताराजधान्यो
यद्यप्यन्यास तथापि स्खलदमलजलावर्तगङ्गातरङ्गा ।
काश्येवारामकूजत्पिकशुकचटकाक्रान्तदिवामिनीनां
क्रीडाकासारशाला जयति मुनिजनानन्दकन्दैकभूमिः ॥ ४१ ॥ (९४)
काशीयं समलंकृता निरुपमस्वर्गापगासंभव-
स्थूलोत्तारतरङ्ग बिन्दु विलसन्मुक्ताफलश्रेणिभिः ।
चञ्चच्चञ्चलचञ्चरीकनिकरत्र्यामाम्बरा राजते
 
कासारस्थ विनिद्रपद्मनयना विश्वेश्वरप्रेयसी ॥ ४२ ॥ (९५)
 
वह्निप्राकारबुद्धिं जनयति वलभीवासिनां नागराणां
 
गन्धारण्य
प्रसूतस्फुटकुसुमचयः किंशुकानां शुकानाम् ।
चश्वाकारो बसन्ते परमपदपदं राजधानी पुरारे:
सा काश्यार ।मरम्या जयति मुनिजनानन्दकन्दैक भूमिः ॥ ४३ ॥ ( ९६ )
भजत विबुधसिन्धुं साधवो लोकबन्धुं
वर शंकराशीर्षसङ्गम् ।
दलितभवभुजंगं ख्यातमायाविभङ्गं
 
निखिलभुवनवन्द्यं सर्वतीर्थानवद्यम् ॥ ४४ ॥ (८७)
 
यदमृतममृतानां भङ्गरङ्गप्रसङ्ग-
प्रकटितरसपत्तावैभवं पीतमुच्चैः ।
दलयति कलिदन्तांस् तां सुपर्वस्रवन्तीं
 
किमिति न भजतार्ता ब्रह्मलोकावतीर्णाम् ॥ ४५ ॥ (८८)
स्वाधीने निकटस्थितेऽपि विमलज्ञानामृते मानसे
 
विख्याते मुनिसेवितेsपि कुधियो न स्नान्ति तीर्थे द्विजाः ।
यत्तत्कष्टमहो विवेकरहितास् तीर्थार्थिनो दुःखिता
 
यत्र क्वाप्यटवीमटन्ति जलधौ मञ्जन्ति दुःखाकरे ॥ ४६ ॥ ( ६३ )
 
41 ) N कति न ता (for बहुविधा ). - (() Ms. शाला कुसुमपरिमलाकृष्टहृष्टालिमाला.
42 ") N ब्योमगा (for संभव ). ") N निकरारागाम्बरा. 45 ) B
यममृतं. -) B कलिदोषांस्तां. 46 4 ) N has a lacuna for मज - करे.
 
२८ भ. सु.