This page has been fully proofread once and needs a second look.

विज्ञानशतकम् ।
 
भुक्ति: क्वापि न मुक्तिरस्त्यभिमता क्वाप्यस्ति मुक्तिर्न सा

काश्यामस्ति विशेष एव सुतरां श्लाघ्यं यदेतद् द्वयम् ।

सर्वैरुत्तममध्यमाधमजनैरासाद्यतेऽनुग्रहाद्
 
२१७
 

देवस्य त्रिपुरद्विषः सुरधुनीस्नानावदातव्ययैः ॥ ४० ॥ (९८)

 
विद्यन्ते द्वारकाद्या जगति बहुविधा देवताराजधान्यो

यद्यप्यन्यास् तथापि स्खलदमलजलावर्तगङ्गातरङ्गा ।

काश्येवारामकूजत्पिकशुकचटकाक्रान्तदिवाक्कामिनीनां

क्रीडाकासारशाला जयति मुनिजनानन्दकन्दैकभूमिः ॥ ४१ ॥ (९४)

 
काशीयं समलंकृता निरुपमस्वर्गापगासंभव-

स्थूलोत्तारतरङ्ग बिन्दु विलसन्मुक्ताफलश्रेणिभिः ।

चञ्चच्चञ्चलचञ्चरीकनिकरत्र्श्यामाम्बरा राजते
 

कासारस्थ विनिद्रपद्मनयना विश्वेश्वरप्रेयसी ॥ ४२ ॥ (९५)
 

 
वह्निप्राकारबुद्धिं जनयति वलभीवासिनां नागराणां
 

गन्धारण्य
प्रसूतस्फुटकुसुमचयः किंशुकानां शुकानाम् ।

श्वा<flag></flag>कारो सन्ते परमपदपदं राजधानी पुरारे:

सा काश्यार ।रामरम्या जयति मुनिजनानन्दकन्दैक भूमिः ॥ ४३ ॥ ( ९६ )

 
भजत विबुधसिन्धुं साधवो लोकबन्धुं
वर

<flag></flag>
शंकराशीर्षसङ्गम् ।

दलितभवभुजंगं ख्यातमायाविभङ्गं
 

निखिलभुवनवन्द्यं सर्वतीर्थानवद्यम् ॥ ४४ ॥ (८७)
 

 
यदमृतममृतानां भङ्गरङ्गप्रसङ्ग-

प्रकटितरसत्तावैभवं पीतमुच्चैः ।

दलयति कलिदन्तांस् तां सुपर्वस्रवन्तीं
 

किमिति न भजतार्ता ब्रह्मलोकावतीर्णाम् ॥ ४५ ॥ (८८)

 
स्वाधीने निकटस्थितेऽपि विमलज्ञानामृते मानसे
 

विख्याते मुनिसेवितेsपि कुधियो न स्नान्ति तीर्थे द्विजाः ।

यत्तत्कष्टमहो विवेकरहितास् तीर्थार्थिनो दुःखिता
 

यत्र क्वाप्यटवीमटन्ति जलधौ मञ्ज्जन्ति दुःखाकरे ॥ ४६ ॥ ( ६३ )
 
41 ) N कति न ता (for बहुविधा ). - (() Ms. शाला कुसुमपरिमलाकृष्टहृष्टालिमाला.
42 ") N ब्योमगा (for संभव ). ") N निकरारागाम्बरा. 45 ) B
यममृतं. -) B कलिदोषांस्तां. 46 4 ) N has a lacuna for मज - करे.
 
२८ भ. सु.