This page has been fully proofread once and needs a second look.

२१६
 
भर्तृहरिसुभाषितसंग्रहे
 
देहाद्यात्ममतानुसारि भवतां यद्यस्ति मुग्धं मतं

वेदव्यास विनिन्दितं कथमहो पित्राद्यपत्ये तदा ।

दाहादिः क्रियते विशुद्धफलको युष्माभिरुद्वेजितैः

शोकेनार्थपरायणैर पसदैर्दृष्टार्थमात्रार्थिभिः ॥ ३३ ॥ (११)

 
अद्य श्वो वा मरणमशिवं प्राणिनां कालपाशै
र्
आकृष्टानां जगतिं भवतो नान्यथात्वं कदाचित् ।

यद्यप्येवं न खलु कुरुते हा तथाप्यर्थलोभं
 

हित्वा प्राणी हितमवहितो देवलोकानुकूलम् ॥ ३४ ॥ (५१)

 
दृष्टप्रायं विकलमखिलं कालसर्पेण विश्वं
 

क्रू
रेणेदं शिव शिव मुने ब्रूहि रक्षाप्रकारम् ।...

अस्यास्त्येकं शृणु मुररिपोर्ध्यानपीयूषपानं
 

त्यक्त्वा नान्यत् किमपि भुवने दृश्यते शास्त्रदृष्ट्या ॥ ३५ ॥ (६७)

 
ध्यानव्यग्रं भवतु तत्र हृत्तिष्ठतो यत्र तत्र
 

श्रीमद्विष्णोस् त्रिभुवनपतेर्नित्यमानन्दमूर्तःतेः

लक्ष्मीचेतः कुमुदविपुलानन्द पीयूषधाम्रो नो..
 

मेघच्छायाप्रतिभटतनो: क्लेशसिन्धुं तितीर्पोःषोः ॥ ३६ ॥ (१९ )
 

 
कामव्याघ्रे कुमतिफणिनि खान्तदुर्वारनीडे

मायासिंही विहरण महीलोभभल्लूकभीमे

जन्मारण्ये न भवति रतिः सज्जनानां कदाचित्
 

तत्त्वज्ञानां विषयतुपिताकण्टका कीर्णपार्श्वे ॥ ३७॥ (६२)

 
यामासाद्य त्रिलोकीजन महितशिवावल्लभारामभूमिं
 

ब्रह्मादीनां सुराणां सुखवसतिभुवो मण्डलं मण्डयन्तीम् ।

नो गर्नेभे व्यालुठन्ति क्वचिदपि मनुजा मातुरुत्क्रान्तिभाजस्
 

तां काशीं नो भजन्ते किमिति सुमतयो दुःखभारं वहन्ते ॥ ३८॥ (९३)
 

 
किं कुर्मः कं भजामः किमिह समुदितं साधनं भो वयस्याः

संसारोन्मूलनाय प्रतिदिवस मिहानर्थशङ्कावतारः ।

भ्रातर्ज्ञातं निदानं भवभयदलने संगतं सञ्ज्जनानां
 

तां काशीमाश्रयामो निरुपम यशसः खः सस्वः स्रवन्त्या वयस्याम् ॥३९ (९७)
 
6 ) ! भवति ( for भवतो ).
 
( for दृष्ट- ). - ) N श्रुणु.
 
36
 
" ) IB हृदयं ( for तव हृत् ) .
विरतिः d) B
'भुवां मण्डलं मण्डयन्ति. 4) B वहन्तः (for वहन्ते ).
 
॰ मही- ). - °) B जन्मन्यस्मिन्भवति
 
34 ) N अशिवप्राणिनां.
 
35 4 ) B दष्टं प्रायो
37 6 ) B 'वने ( for
विषयविषमाकण्ट.
38 ) B
39 2 ) Nकिं ( for भो ).
 
c