This page has not been fully proofread.

विज्ञानशतकम् ।
अहोऽत्यर्थेऽप्यर्थे श्रुतिशतगुरुभ्यामवगते
निषिद्धत्वेनापि प्रतिदिवसमाधावति मनः ।
पिशाचस् तत्रैव स्थिररतिरसारेऽपि चपलो
 
न जाने केनास्य प्रतिकृतिरनार्यस्य भविता ॥ २६ ॥ ( ७५ )
नित्यानित्य पदार्थतत्त्व विषये नित्यं विचारः सतां
 
संसर्गे मितभाषिता हितमिताहारोऽनहंकारिता ।
कारुण्यं कृपणे जने सुखिजने प्रीतिः सदा यस्य स
 
प्रायेणैव तपः करोति सुकृती चेतोमुकुन्दप्रियः ॥ २७ ॥ (१३)
 
सा गोष्ठी सुहृदां निवारितसुधास्वादाधुना कागमत्
ते धीरा धरणीधरोपकरणीभूता ययुः कापरे ।
ते भूषा भवभीरवो भवरता: कागुर्निरस्तारयो
 
हा कष्टं क्व च गम्यते न हि सुखं काप्यस्ति लोकत्रये ॥२८॥ (७८)
भानुर्भुवलयप्रदक्षिणगतिः क्रीडारतिः सर्वदा
 
चन्द्रोऽप्येष कलानिधिः कवलितः स्वर्भानुना दुःखितः ।
हासं गच्छ्रति वर्धते च सततं गीर्वाण विश्रामभूस
 
चं
 
तत् स्थानं खलु यत्र नास्त्यपहति: क्लेशस्य संसारिणाम् ॥२९॥ (७३)
संसारेऽपि परोपकारकरण ख्यातव्रता मानवा
 
ये संपत्तिगृहा विचारचतुरा विश्वेश्वराराधकाः ।
तेऽप्येनं भवसागरं जनिमृतिग्राहाकुलं दुस्तरं
 
गम्भीरं सुतरां तरन्ति विविधव्याध्याधिवीचीमयम् ॥ ३० ॥ (१४)
रे रे चित्त मदान्ध मोहबधिरा मिथ्याभिमानोद्धता
व्यर्थेयं भवतां धनावनरतिः संसारकारागृहे
बद्धानां निगडेन गात्रममतासंज्ञेन यत्कर्हिचिंद्
 
देवब्राह्मणभिक्षुकादिषु धनं स्वप्मेऽपि न व्येति वः ॥ ३१ ॥ (५२)
यावत् ते यमकिंकराः करतलक्रूरासिपाशादयो
 
दुर्दान्ता: सृणिराजदीर्घ सुनखादंष्ट्राकरालाननाः ।
नाकर्षन्ति नरान् धनादिरहितान् यत् तावदिष्टेच्छया
 
युष्माभिः क्रियतां धनस्य कृपणास त्यागः सुपर्वादिषु ॥३२॥ ( ६ )
 
26 °) N चपलं ( for चपलो).
 
२१५
 
वित्तमदान्ध.
 
C
 
27 ) B शश्वन्मुकुन्द .
 
a
 
31 ) B