This page has been fully proofread once and needs a second look.

विज्ञानशतकम् ।
अहोऽत्यर्थेऽप्यर्थे श्रुतिशतगुरुभ्यामवगते

निषिद्धत्वेनापि प्रतिदिवसमाधावति मनः ।

पिशाचस् तत्रैव स्थिररतिरसारेऽपि चपलो
 

न जाने केनास्य प्रतिकृतिरनार्यस्य भविता ॥ २६ ॥ ( ७५ )

 
नित्यानित्य पदार्थतत्त्व विषये नित्यं विचारः सतां
 

संसर्गे मितभाषिता हितमिताहारोऽनहंकारिता ।

कारुण्यं कृपणे जने सुखिजने प्रीतिः सदा यस्य स
 

प्रायेणैव तपः करोति सुकृती चेतोमुकुन्दप्रियः ॥ २७ ॥ (१३)
 

 
सा गोष्ठी सुहृदां निवारितसुधास्वादाधुना काक्वागमत्

ते धीरा धरणीधरोपकरणीभूता ययुः काक्वापरे ।

ते भूषा भवभीरवो भवरता: काक्वागुर्निरस्तारयो
 

हा कष्टं क्व च गम्यते न हि सुखं काक्वाप्यस्ति लोकत्रये ॥२८॥ (७८)

 
भानुर्भुवलयप्रदक्षिणगतिः क्रीडारतिः सर्वदा
 

चन्द्रोऽप्येष कलानिधिः कवलितः स्वर्भानुना दुःखितः ।
हा

ह्रा
सं गच्छ्रति वर्धते च सततं गीर्वाण विश्रामभू
 
चं
 
स्
तत् स्थानं खलु यत्र नास्त्यपहति: क्लेशस्य संसारिणाम् ॥२९॥ (७३)

 
संसारेऽपि परोपकारकरण ख्यातव्रता मानवा
 

ये संपत्तिगृहा विचारचतुरा विश्वेश्वराराधकाः ।

तेऽप्येनं भवसागरं जनिमृतिग्राहाकुलं दुस्तरं
 

गम्भीरं सुतरां तरन्ति विविधव्याध्याधिवीचीमयम् ॥ ३० ॥ (१४)

 
रे रे चित्त मदान्ध मोहबधिरा मिथ्याभिमानोद्धता

व्यर्थेयं भवतां धनावनरतिः संसारकारागृहे

बद्धानां निगडेन गात्रममतासंज्ञेन यत्कर्हिचिंद्
 

देवब्राह्मणभिक्षुकादिषु धनं स्वप्मेनेऽपि न व्येति वः ॥ ३१ ॥ (५२)

 
यावत् ते यमकिंकराः करतलक्रूरासिपाशादयो
 

दुर्दान्ता: सृणिराजदीर्घ सुनखादंष्ट्राकरालाननाः ।

नाकर्षन्ति नरान् धनादिरहितान् यत् तावदिष्टेच्छया
 

युष्माभिः क्रियतां धनस्य कृपणास् त्यागः सुपर्वादिषु ॥३२॥ ( ६ )
 
26 °) N चपलं ( for चपलो).
 
२१५
 
वित्तमदान्ध.
 
C
 
27 ) B शश्वन्मुकुन्द .
 
a
 
31 ) B