This page has not been fully proofread.

२१४
 
भर्तृहरिसुभाषितसंग्रहे
यमाराध्याराध्यं त्रिभुवनगुरोराप्त वसतिर्
ध्रुवो ज्योतिश्चक्रे सुचिरमनवद्यं शिशुरपि ।
अवाप प्रह्लादः परमपदमाराध्य यमितः
 
स कस्यालं कुशो हरति न हरिः कीर्तितगुणः ॥ १९ ॥ (८)
कदाचित् कष्टेन द्रविणमधमाराधनवशान्
 
मया लब्धं स्तोकं निहितमवनौ तस्करभयात् ।
ततो नित्ये कश्चित् क्वचिदपि तदाखुर्बिलगृहेऽ-
नयल्लब्धोऽध्यर्थो न भवति यदा कर्म विपमम् ॥ २० ॥ (७१)
जगाम व्यर्थ मे बहुदिनमथार्थार्थिततया
 
कुभूमीपालानां निकटगतिदोषाकुलमतेः ।
हरिध्यानव्यग्रं भवितुमधुना वाञ्छति मनः
क्वचिद् गङ्गातीरे तरुणतुलसी सौरभमरे ॥ २१ ॥ (५६)
कदा भागीरथ्या भवजलधिसंतारतरणेः
 
स्खलद्वीचीमालाचपलतल विस्तारितमुदः ।
तमःस्थाने कुञ्जे क्वचिदपि निविश्याहृतमना
भविष्याम्येकाकी नरकमथने ध्यानरसिकः ॥ २२ ॥ ( ८५ )
कदा गोविन्देति प्रतिदिवसमुल्लास मिलिताः
 
सुधाधाराप्रायास त्रिदशत टिनीवीचिमुखरे ।
भविष्यन्त्येकान्ते क्वचिदपि निकुञ्जे मम गिरो
 
मरालीचक्राणां स्थितिसुखरवाक्रान्त पुलिने ॥ २३ ॥ ( ८६ )
 
यदध्यस्तं सर्व स्रजि भुजगवद् भाति पुरतो
 
महामायोद्गीर्ण गगनपवनाद्यं तनुभृताम् ।
 
1
 
भवेत् तस्या भ्रान्तेर्मुररिपुर धिष्ठानमुदये
 
यतो न स्याद् भ्रान्तिर्निरधिकरणा कापि जगति ॥ २४ ॥ ( २२ )
 
चिदेव ध्यातव्या सततमनवद्या सुखतनुर
 
निराधारा नित्या निरवधिरविद्यादिरहिता ।
 
अनास्थामास्थाय भ्रमवपुषि सर्वत्र विषये
 
सदा शेषव्याख्या निपुणमतिभिः ख्यातयतिभिः ॥ २५ ॥ (३०)
 
19
 
नैजे (for नित्ये).
B संसारतरणे:.
 
B उदय ( for उदये ).
 
*) B गुरुं प्राप वसातें (tor गुरोराप्तवसतिर् ). - ) Bअनवद्यां. 20 ) B
21 " ) B मथाथाथि तनया: 4) ]} निकटमतिदोषा.
श्रुति ( for स्थिति ).
 
22 ")
 
23 ") B मिलितः.
 
4 ) 1}
 
24 °)