This page has been fully proofread once and needs a second look.

२१२
 
भर्तृहरिसुभाषितसंग्रहे
 
2 The Vijñānasataka.
 

 
[In reporting variants, N refers to the Nagpur edition of 1897, B to the

current Bombay edition; B sloka numbers are given in brackets or footnotes

wherever they differ from N numbers.]
 

 
विगलदमलदान श्रेणिसौरम्भ्यलोभोपगतमधुपमालाव्याकुलाकाशदेशः ।

अवतु जगदशेषं शश्वदुग्रात्मजो यो विपुलपरिघदन्तोद्दण्डझुशुण्डो गणेशः ॥ १ ॥

 
यत्सत्तया शुचि विभाति यदात्मभासा प्रद्योतितं जगदशेषमपास्तदोषम् ।

तद् ब्रह्म निष्कलमसङ्गमपारसौख्यं प्रत्यग् भजे परममङ्गलम द्वितीयम् ॥ २ ॥

 
माता मृता जनयितापि जगाम शीघ्रं लोकान्तरं त कलत्रसुतादयोऽपि ।

भ्रातस् तथापि न जहासि मृपाषाभिमानं दुःखात्मके वपुषि मूत्रकुदर्पकृकूपे ॥ ३ ॥

 
ब्रह्मामृतं भज सदा सहजप्रकाशं सर्वान्तरं निरवधि प्रथितप्रभावम् ।

यद्यस्ति ते जिगमिषा सहसा भवाब्धेः पारे परे परमशर्मणि निष्कलङ्के ॥ ४ ॥

 
आरभ्य गर्भवसतिं मरणावसानं यद्यस्ति जीवितुमदृष्टमनेककालम् ।

जन्तोस् तथापि न सुखं सुखविभ्रमोऽयं यद् बालया रतिरनेक विभूतिभाजः ॥ ५

 
सा रोगिणी यदि भवेदथ वा विवर्णा बाला प्रिया शशिमुखी रसिकस्य पुंसः ।

शल्यायते हृदि तथा मरणं कृशाळ्ङ्ग्यायत्तस्य सा विगतनिद्रसरोरुहाक्षी ॥ ६ ॥

 
त्वत्साक्षिकं सकलमेतदवोचमित्थं भ्रातर्विचार्य भवता करणीयमिष्टम् ।

येनेदृशं न भविता भवतोऽपि कष्टं शोकाकुलस्य भवसागरमग् मूर्तेः ॥ ७ ॥

 
निष्कण्टकेऽपि न सुखं वसुधाधिपत्ये कस्यापि राजतिलकस्य यदेष देवः ।

विश्वेश्वरो भुजगराजविभूतिभूषो हित्वा तपस्यति चिरं सकला विभूतीः ॥ ८ ॥

 
भूमण्डलं लयमुपैति भवत्यबाधं लब्धात्मकं पुनरपि प्रलयं प्रयाति ।

आवर्तते सकलमेतदनन्तवारं ब्रह्मादिभिः सममहो न सुखं जनानाम् ॥ ९ ॥

 
यदा देवादीनामपि भवति जन्मादि नियतं
 

महाहर्म्यस्थाने ललितललनालोलमनसाम् ।

तदा कामार्तानां सुगतिरिह संसारजलधा
 
धौ
निमग्नानामुच्चेचै रतिविषयशोकादिमकरे ॥ १० ॥ (४७)

 
स्वयं भोक्ता दाता वसु सुबहु संपाद्य भविता

कुटुम्बानां पोष्टा गुणनिधिरशेपेषेप्सितनरः ।

इति प्रत्याशस्य प्रबलदुरितानीत विधुरं
 

शिरस्यस्याकस्मात् पतति निधनं येन भवति ॥ ११ ॥ (७२)
 
1 2 ) N 'त्मदर्थ्यो ?; Bहमदर्पो. - ( ) B °परिधिदन्तो.
 
2 ) B सदिदमस्ति ( for
6 C ) IB कुशाङ्गी ( for कृशाया). 7 ) B भवति ( for भविता),
10 ) B महारम्ये स्थाने.
 
शुचि विभाति ).
 
8 4) B विभूति:
 
B numbers: 3 = 61, 4 = 29, 5 = 59, 6 = 697 = 64, 8 = 70, 9 = 74,