This page has been fully proofread once and needs a second look.

२१०
 
भर्तृहरिसुभाषितसंग्रहे
 
यावद् ददाति नाशेषमहार्यं पण्ययोषिताम् ।

तावदप्रियमप्येनं भुञ्जते प्रियवद् बलात् ॥ ६२ ॥

 
युगपद् बहु संप्राप्य वेश्या त्यजति कामिनम् ।

सपदि प्रियमप्येनं वैरं वा कुरुते ध्रुवम् ॥ ६३ ॥

 
दातव्यं मुखताम्बूलमप्रियेण प्रियेण वा ।

अवल्लमेभेन नात्यर्थं तदेवेष्टजनप्रियम् ॥ ६४ ॥

 
चयः शीतन्त्वचीमुस्तान्धूपोऽल्पो मुखवासकम् ।

पत्र खदिरसंयुक्तं तथा सर
……………॥ ६५
 

 
विटैरेवं तु वामानामेतान्येवंविधानि तु ।

देशकालोपपन्नानि प्रीयते न च तद्वचः ॥ ६६

 
ताम्बूलं मदिरा माल्यं सुगन्धं च विलेपनम् ।

अतिव्ययेन दातव्यं रतिकालोपयोगतः ॥ ६७ ॥

 
विटैरनेकवेश्याना मेकान्येवंविधानि तु ।
 

देशकालोपपन्नानि प्रियाण्येव न चाप्रियम् ॥ ६८ ॥

 
इमानि प्रायशस् तानि वेश्यास्वेवं प्रदापयेत् ।

सा मुञ्चत्यचिरात् सर्वमुपभोगं तदात्मनः ॥ ६९ ॥

 
प्रत्यागतेन संपर्कं निर्विघ्नमभिवाञ्छता ।
 

न देयं गच्छताध्वानं योषितां पूर्वकल्पितम् ॥ ७० ॥

 
आलोकयति पन्थानं दास्यतीत्यागतः किल ।

रचयत्यादराद् वेणीं यदि नान्यैर्वशीकृता ॥ ७९ ॥

 
अपरित्यक्तमात्मानमिच्छता पण्ययोषिताम् ।

नित्यौपयोगिकं द्रव्यमात्मसारं प्रदर्शयेत् ॥ ७२ ॥

 
ग्राह्यं ग्रहणकं किंचिद् व्यपदेशेन केनचित् ।

हस्ते तिष्ठति तद्यावत् तावदन्यं न सेवते ॥ ७३ ॥

 
कुतश्चित् संप्रदर्श्यैव केयूरमकरादिकम् ।

कुट्टिन्या च सहोद्वाधारं तन्नाम्नैवाभिलेखयेत् ॥ ७४ ॥

 
वेश्यया सह संभोगं नीत्वा द्रव्यं तदात्मनः ।

कृत्वा तदवशिष्टेन [ देयं ] दत्त्वा प्रशस्यते ॥ ७५ ॥

 
यस्मिन् प्रार्थयते काले सुवर्णं पूर्वमर्पितम् ।

तद्विटस्यातिसंधातुं न्यायं तत्रेदमुत्तरम् ॥ ७६ ॥

 
स्वयं देयः स उद्धारस् तुल्यमत्राल्पयापि वा ।

सर्व च मातृनाम्नैव वणिजं किं न पृच्छसि ॥ ७७ ॥