This page has not been fully proofread.

विटवृत्तम् ।
 
विटानां चरितैरेभिः कषायैस तु कपायिता ।
सुतरां रज्यते नारी न च रागं विमुञ्चति ॥ ४६ ॥
नारी रक्तानुरक्ता चाप्यतिरक्ता तथापरा ।
संक्षेपात् कामतत्रज्ञस् त्रिविधैव निगद्यते ॥ ४७ ॥
नाभिलाषो रते यस्याः पूर्व समुपजायते ।
प्रयुक्ते च न चोद्वेगं सा रक्ता संप्रकीर्तिता ॥ ४८ ॥
रतिं प्रार्थयते या तु तत्र याति परां मुदम्
न च तेन विनैवास्ते सानुरक्ताभिधीयते ॥ ४९ ॥
प्राप्तापि रतिसंभोगं रतेच्छां या न मुञ्चति ।
अभियोकी भवेद् भूयः सातिरक्ता प्रकीर्तिता ॥ ५० ॥
यथोक्तलक्षणैईया यथायोगं विपर्ययात् ।
 

 
त्रिविधैव विरक्तोक्ता कामिनी कामपण्डितैः ॥ ५१ ॥
त्रिविधम् तु मतः कामी प्रियोऽनुप्रिय एव च ।
अतिप्रियस तु विज्ञेयस् तृतीय : कामवेदिभिः ॥ ५२ ॥
प्रथमायाः प्रियो ज्ञेयो मध्यमायास त्वनुप्रियः ।
अतिप्रियस् तृतीयायाम तथा योऽन्यो न सेवते ॥ ५३ ॥
प्रबोधयति या सुमं निद्रया नाभिभूयते ।
भूयः सुरतमप्राप्य नैचाप्तेनातिरागिणी । ५४ ॥
या तु पश्यत्यपश्यन्तं मदमायाति वीक्षिता ।
वीक्षितं चेक्षते नित्यं विज्ञेया सानुरागिणी ॥ ५५ ॥
रक्ताल्पमपि या दानं कामिनी बहु [म ]न्यते ।
अतोऽन्यथापि विज्ञेया विपरीता विचक्षणैः ॥ ५६ ॥
गत्वा वेश्यासु विश्वासं प्रियोऽस्मीति च कामिना ।
वेश्यागृहे न न्यस्तव्यं सारद्रव्यं कदाचन ॥ ५७ ॥
अनृजुत्वमसद्भावं कार्पण्यं चलचित्तता ।
 
पुंसां मित्रेषु ये दोषास ते वेश्यासु गुणाः स्मृताः ॥ ५८ ॥
क्षीणठक्कुरदत्तस्य वेश्याहस्तगतस्य च ।
 
निक्षिप्तस्य किरातेन पुनर्मोक्षो न विद्यते ॥ ५९ ॥
मरुद्देशसमुत्पन्न शिलासलिलसंनिभम् ।
 
कामिना सर्वदा दाहं वेश्यास्त्रीषु प्रशस्यते ॥ ६० ॥
देशकालानतिक्रान्तमसूचितमयाचितम्
सोपयोगं तथाल्पं च दानं प्रेमनिबन्धनम् ॥ ६१ ॥
 
२७ भ. सु.
 
२०९