This page has been fully proofread once and needs a second look.

विटवृत्तम् ।
 
विटानां चरितैरेभिः कषायैस् तु कपाषायिता ।

सुतरां रज्यते नारी न च रागं विमुञ्चति ॥ ४६ ॥

 
नारी रक्तानुरक्ता चाप्यतिरक्ता तथापरा ।

संक्षेपात् कामतन्त्रज्ञैस् त्रिविधैव निगद्यते ॥ ४७ ॥

 
नाभिलाषो रते यस्याः पूर्वं समुपजायते ।

प्रयुक्ते च न चोद्वेगं सा रक्ता संप्रकीर्तिता ॥ ४८ ॥

 
रतिं प्रार्थयते या तु तत्र याति परां मुदम्

न च तेन विनैवास्ते सानुरक्ताभिधीयते ॥ ४९ ॥

 
प्राप्तापि रतिसंभोगं रतेच्छां या न मुञ्चति ।

अभियोकीक्त्री भवेद् भूयः सातिरक्ता प्रकीर्तिता ॥ ५० ॥

 
यथोक्तलक्षणैर्ज्ञेया यथायोगं विपर्ययात् ।
 

 

त्रिविधैव विरक्तोक्ता कामिनी कामपण्डितैः ॥ ५१ ॥

 
त्रिविधम्स् तु मतः कामी प्रियोऽनुप्रिय एव च ।

अतिप्रियस् तु विज्ञेयस् तृतीय : कामवेदिभिः ॥ ५२ ॥

 
प्रथमायाः प्रियो ज्ञेयो मध्यमायास् त्वनुप्रियः ।

अतिप्रियस् तृतीयायास् तथा योऽन्यो न सेवते ॥ ५३ ॥

 
प्रबोधयति या सुमंप्तं निद्रया नाभिभूयते ।

भूयः सुरतमप्राप्य नैचाप्तेनातिरागिणी । ५४ ॥

 
या तु पश्यत्यपश्यन्तं मदमायाति वीक्षिता ।

वीक्षितं चेक्षते नित्यं विज्ञेया सानुरागिणी ॥ ५५ ॥

 
रक्ताल्पमपि या दानं कामिनी बहु [म ]न्यते ।

अतोऽन्यथापि विज्ञेया विपरीता विचक्षणैः ॥ ५६ ॥

 
गत्वा वेश्यासु विश्वासं प्रियोऽस्मीति च कामिना ।

वेश्यागृहे न न्यस्तव्यं सारद्रव्यं कदाचन ॥ ५७ ॥

 
अनृजुत्वमसद्भावं कार्पण्यं चलचित्तता ।
 

पुंसां मित्रेषु ये दोषास् ते वेश्यासु गुणाः स्मृताः ॥ ५८ ॥

 
क्षीणठक्कुरदत्तस्य वेश्याहस्तगतस्य च ।
 

निक्षिप्तस्य किरातेन पुनर्मोक्षो न विद्यते ॥ ५९ ॥

 
मरुद्देशसमुत्पन्न शिलासलिलसंनिभम् ।
 

कामिना सर्वदा दाहं वेश्यास्त्रीषु प्रशस्यते ॥ ६० ॥

 
देशकालानतिक्रान्तमसूचितमयाचितम्

सोपयोगं तथाल्पं च दानं प्रेमनिबन्धनम् ॥ ६१ ॥
 
२७ भ. सु.
 
२०९