This page has not been fully proofread.

२०८
 
भर्तृहरिसुभाषितसंग्रहे
 
आगतोऽहं * * * * * * * *
* * न चेक्षितः ।
गाढालिङ्गननिर्वाणं कदाहं प्रापितस् त्वया ॥ ३० ॥
कामिनश चरितैरेभिः कुर्वन्तो निशि जागरम् ।
कुर्वन्त्यप्रियमात्मानं केचिन् मूढाः प्रिया अपि ॥ ३१ ॥
नीत्वात्मानं प्रकाशत्वमन्यया योषिता सह ।
 
कारयेत् कलहं कामी प्रीतिमिच्छन् सदात्मनः ॥ ३२ ॥
यत्र यत्र करोतीष्र्ष्या कलहो वा यया सह ।
 
यया कामुकवैरं च निवारयति यां प्रति ॥ ३३ ॥
उक्तस ते रुधिरेणाहं स्पृष्टं ते मस्तकं मया ।
इत्येताञ् शपथान् कृत्वा सा वै गम्या पुनः पुनः ॥ ३४ ॥
प्रतिकूलतमं यद्यदेकस्मिञ्शयने स्त्रियः ।
 
वामत्वात् पुष्पधनुपस् तत् तत् प्रेमनिबन्धनम् ॥ ३५ ॥
ग्राह्यं नाम विपक्षस्य मृपासुप्तेन कामिना ।
 
प्रतिभेदे कृतं शीघ्रं कर्तव्यो निह्नवः सदा ॥ ३६॥
रात्रौ सुरतसंभोगलालसा शयने [ र ]ता ।
विपक्षप्रेष्ययत्नानां मुक्तवाचानभिज्ञता ॥ ३७ ॥
तिष्ठ तावदर्य कोऽपि वहि: किमपि जल्पति ।
इत्युक्त्वा निर्गतः शीघ्रमपि देवकुलं व्रजेत् ॥ ३८ ॥
तथा सह ।
 
त्यक्त्वा स मां कथं नाम गत्वा सुप्त
इति चिन्ताकृतोऽमर्षः प्रादुर्भवति चेतसि ॥ ३९ ॥
आमर्षान् मदनः सद्यो दीप्तश् चेतसि जायते ।
 
स वृद्धिं नीयते कामं तस्मिन् द्वेष्येऽपि योषिताम् ॥ ४० ॥
चिन्तितं यदनेनासीद् देयं बह्वल्पमेव वा ।
देयं तेनाधुना तस्यै कालेनेति न संशयः ॥ ४१ ॥
हस्ते कृता सुरूपा च फलेनापि सुयोजिता ।
वीटिकेवाङ्गना रागं न हि बध्नाति खण्डिता ॥ ४२ ॥
कुट्टिन्या सह कर्तव्यः कलहो निपुणम् तथा ।
समुपैति यथा द्वेषं तत्पुरं प्रोच्यतेऽपि यः ॥ ४३ ॥
किमस्माकमनेनेति कुट्टिन्या यत्र वार्यते ।
 
कामुके कामिनी तस्मिन् नितरामनुरज्यते ॥ ४४ ॥
गुरुबन्धुसुहृद्वर्गप्रतिषेधेन्धनेरितम् ।
मदनाभिर्ज्वलत्युच्चैर्योषितः पुरुषस्य वा ॥ ४५ ॥