This page has been fully proofread once and needs a second look.

२०८
 
भर्तृहरिसुभाषितसंग्रहे
 
आगतोऽहं * * * * * * * *
* * न चेक्षितः ।

गाढालिङ्गननिर्वाणं कदाहं प्रापितस् त्वया ॥ ३० ॥

 
कामिनश् चरितैरेभिः कुर्वन्तो निशि जागरम् ।

कुर्वन्त्यप्रियमात्मानं केचिन् मूढाः प्रिया अपि ॥ ३१ ॥

 
नीत्वात्मानं प्रकाशत्वमन्यया योषिता सह ।
 

कारयेत् कलहं कामी प्रीतिमिच्छन् सदात्मनः ॥ ३२ ॥

 
यत्र यत्र करोतीर्ष्र्ष्यायां कलहो वा यया सह ।
 

यया कामुकवैरं च निवारयति यां प्रति ॥ ३३ ॥

 
उक्तस् ते रुधिरेणाहं स्पृष्टं ते मस्तकं मया ।

इत्येताञ् शपथान् कृत्वा सा वै गम्या पुनः पुनः ॥ ३४ ॥

 
प्रतिकूलतमं यद्यदेकस्मिञ्शयने स्त्रियः ।
 

वामत्वात् पुष्पधनुस् तत् तत् प्रेमनिबन्धनम् ॥ ३५ ॥

 
ग्राह्यं नाम विपक्षस्य मृपासुप्तेन कामिना ।
 

प्रतिभेदे कृतं शीघ्रं कर्तव्यो निह्नवः सदा ॥ ३६॥

 
रात्रौ सुरतसंभोगलालसा शयने [ र ]ता ।

विपक्षप्रेष्ययत्नानां मुक्तवाचानभिज्ञता ॥ ३७ ॥

 
तिष्ठ तावदर्ययं कोऽपि हि: किमपि जल्पति ।

इत्युक्त्वा निर्गतः शीघ्रमपि देवकुलं व्रजेत् ॥ ३८ ॥
तथा

 
त्यक्त्वा स मां कथं नाम गत्वा सुप्तस् तया
सह ।
 
त्यक्त्वा स मां कथं नाम गत्वा सुप्त

इति चिन्ताकृतोऽमर्षः प्रादुर्भवति चेतसि ॥ ३९ ॥

 
आमर्षान् मदनः सद्यो दीप्तश् चेतसि जायते ।
 

स वृद्धिं नीयते कामं तस्मिन् द्वेष्येऽपि योषिताम् ॥ ४० ॥

 
चिन्तितं यदनेनासीद् देयं बह्वल्पमेव वा ।

देयं तेनाधुना तस्यै कालेनेति न संशयः ॥ ४१ ॥

 
हस्ते कृता सुरूपा च फलेनापि सुयोजिता ।

वीटिकेवाङ्गना रागं न हि बध्नाति खण्डिता ॥ ४२ ॥

 
कुट्टिन्या सह कर्तव्यः कलहो निपुणम्स् तथा ।

समुपैति यथा द्वेषं तत्पुरं प्रोच्यतेऽपि यः ॥ ४३ ॥

 
किमस्माकमनेनेति कुट्टिन्या यत्र वार्यते ।
 

कामुके कामिनी तस्मिन् नितरामनुरज्यते ॥ ४४ ॥

 
गुरुबन्धुसुहृद्वर्गप्रतिषेधेन्धनेरितम् ।

मदनाभिग्निर्ज्वलत्युच्चैर्योषितः पुरुषस्य वा ॥ ४५ ॥