This page has been fully proofread once and needs a second look.

विटवृत्तम् ।
 
रक्तः श्वसिति दीर्घाणि रक्तो लज्जां विमुञ्चति ।

नाकार्यमीक्षते रक्तोऽरक्तो यात्यपहास्यताम् ॥ १५ ॥

 
परतन्त्रः सदा रक्तश् चरणौ पण्ययोषिताम् ।

नापिताकुङ्गुष्ठषत् कामी संस्पृष्टं लभते यदि ॥ १६ ॥

 
शेते मया यथा सार्ध सान्येनापि तथा यदि ।
 

हा हतोऽस्मीति संरक्तो ध्यायन्नित्थं न जीवति ॥ १७ ॥

 
क आलप्तः प्रियः कोऽस्याः कं ध्यायति कमीक्षते ।

इति चिन्ता न यस्यासीत् स पूज्य: पण्ययोषिताम् ॥ १८ ॥

 
सुप्तान्येन सहान्येयं श्वो मां संभावयिष्यति ।
 

न चेच् छोछ्वो विततं किं स्यादिति ध्यायन् प्रियो भवेत् ॥ १९ ॥

 
सेवतेऽवसरप्राप्तावप्राप्तौ यो न दुःखितः ।
 

न दुःखाभिभवस् तस्य पण्यनारीषु जायते ॥ २० ॥

 
सुखोपायमशक्यं च यस्य चेष्टितमीदृशम् ।

नासावपैति मनसः स्त्रीणामा मरणादपि ॥ २१ ॥

 
नाकाले नानवसरे या मुनुन्ना दूतपूर्वकम् ।

वेश्यावेश्मनि कर्तव्यं नान्यत् कामुकसंनिधौ ॥ २२ ॥

 
नात्यन्तं दर्शयेद् दैदेयं न चात्यन्तमदर्शनम् ।

ईर्ष्याभावो न चात्यन्तं कोपो नात्यन्तमिष्यते ॥ २३ ॥

 
ईर्ष्याद्रिधि कुप्यते वेश्या प्रसङ्गाच् च विरज्यते ।

स्तब्धातिगमनाचू चापि दानादपि विलुप्यते ॥ २४ ॥

 
ग्राह्यं नाम न चान्यस्य कामुकस्य तदग्रतः ।

प्रसङ्गो नातिकर्तव्यं पूर्वं किंचिन् न सूचिते ॥ २५ ॥

 
द्वेष्य: स्यात् सूचिताभावे प्रयात्यन्यत्र कौतुकम् ।

अकामा चान्यकामा च निद्राक्रान्तेक्षणापि वा ।

असंजातरतेच्छा च नाभियोज्याबला बलात् ॥ २६ ॥

 
आविष्करोति न स्नेहं रागं बध्नाति नो रते ।

अभियुक्ता तु मन्देच्छा सान्यकामा तु कामिनी ॥ २७ ॥

 
आलापयत्यकार्याणि किंचिदाख्याति वा स्वयम् ।

या न प्रयाति शयनं साप्यनुत्पन्नसस्पृहा ॥ २८ ॥

 
संचिन्तिता किमन्यं कं को वान्यो हृदये स्थितः ।

ज्ञातमेव मया त्वेष यथाहं न प्रियस् तव ॥ २९ ॥
 
२०७