This page has not been fully proofread.

भर्तृहरिसुभाषितसंग्रहे
 
Group IV: Apocrypha.
1. The Vitavrtta.
 
[DC 11970 ; the first stanza is SBH. 10, with the citation "Vitavrttasya.]
 
नितम्बालसगामिन्यः पीनोन्नतपयोधराः ।
 
मन्मथाय नमस् तस्मै यस्यायतनमङ्गनाः ॥ १ ॥
मुदितमनोभवहासो रमणोरसि मुष्टिघातजो जयति ।
 
श्रुतिसुखमणितविमिश्रो वलयावलिकलकलो विलासिन्याः ॥ २ ॥
यासामर्जनशीलत्वान् न द्वेष्योऽस्ति न च प्रियः ।
न कृतं न च सद्भावो वञ्चनाबद्धचेतसाम् ॥ ३॥
आकारवेपसौभाग्यैः कन्दर्पप्रतिमोऽपि सन् ।
यासां संगममासाद्य प्राप्तः को वा न वञ्चनाम् ॥ ४ ॥
आजीवोच्छित्तये यासां प्रीतिद्वेषावुभौ हि तौ ।
कथं नु खलु तौ तासां स्यातामुपरि कस्यचित् ॥ ५ ॥
पश्चात्तापकरो यासां सर्वनाशसमुद्भवः ।
सदावसान विरसः संगमो जायते नृणाम् ॥ ६ ॥
आसमस्ताक्षिविक्षेपसमर्पितमनोभुवाम् ।
मन्मथोद्दीपनं तासां विटवृत्तं विधास्यते ॥ ७॥
रमन्ते किं न पशवः प्राणिधर्मानुवर्तिनः ।
'वैदग्ध्यं कीदृशं पुंसां विटवृत्तम जानताम् ॥ ८ ॥
विटवृत्तं पठन् नार्या नरो यद्यपि मुह्यति ।
तथाप्यत्र विशेषोऽस्ति संनद्धस्येतरस्य वा ॥ ९ ॥
यत्र तत्रावलग्नासु प्रतिक्षणनिवर्तिषु ।
संपत्स्विव विदग्धानां रतिर्वेश्यासु कीदृशी ॥ १० ॥
विनोदमात्र मेवेद मिति यस्यावधारणा ।
 
२०६
 
विटवृत्तं स जानाति स कामफलमञ्जते ॥ ११ ॥
उदयस्थः सहस्रांशुईष्टेरायाति गम्यताम् ।
अतिरिक्तं कदा कं वा लङ्घयन्ति न योषितः ॥ १२ ॥
आकारसंवृतिः कार्या सुरक्तेनापि कामिना ।
 
रक्तः परिभवं याति परिभूतः कथं प्रियः ॥ १३ ॥
अरक्ते न सुखं वेत्ति नारक्तो दुःखमश्नुते ।
दुःखानां च सुखानां च रक्त एवास्पदं सदा ॥ १४ ॥